Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
ksiyo dirghat
Previous
-
Next
Click here to hide the links to concordance
k
ṣ
iyo
dīrghāt
||
PS
_
8
,
2
.
46
||
_____
START
JKv
_
8
,
2
.
46
:
kṣiyo
dhātoḥ
dīrghād
uttarasya
niṣthātakārasya
nakārādeśo
bhavati
/
kṣīṇāḥ
klośāḥ
/
kṣīṇaḥ
jālmaḥ
/
kṣīṇaḥ
tapasvī
/
kṣiyaḥ
niṣṭhāyām
aṇyadarthe
(*
6
,
4
.
60
),
vā
+
ākrośādainyayoḥ
(*
6
,
4
.
61
)
iti
dīrghatvaṃ
bhavati
/
dīrghāt
iti
kim
?
akṣitamasi
māmekṣeṣṭhāḥ
/
akṣitam
iti
ktapratyayo
bhāve
,
bhāvaś
ca
ṇyadarthaḥ
iti
dīrghābhāvaḥ
/
hrasvasya
api
hi
dhātvanukaraṇasya
iha
iyaṅā
nirdeśaḥ
/
kṣiyaḥ
niṣthāyām
aṇyadarthe
(*
6
,
4
.
60
)
ity
atra
dīrghagrahaṇaṃ
kriyate
/
viparābhyāṃ
jeḥ
(*
1
,
3
.
19
)
ity
evam
ādau
tu
dhātutvam
anukāryagataṃ
sadapyavivakṣitatvād
jirupasāmānyānukaraṇaṃ
draṣṭavyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL