Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pradhāna-pratyaya-arthavacanam arthasya anya-pramāātvāt || PS_1,2.56 ||


_____START JKv_1,2.56:

aśiṣyam iti vartate /
pradhānaṃ samāse kiṃcit padaṃ, pratyayastavyadādiḥ /
tābhyām artha-vacanam artha-abhidhānam anena prakāreṇa bhavati iti pūrva-ācāryaiḥ paribhāṣitam /
pradhāna-upasarjane ca pradhāna-arthaṃ saha brūtaḥ, prakrti-pratyayau sahārthaṃ brūtaḥ iti /
tat pāṇinir ācaryaḥ pratyācaṣṭe, aśiṣyam etat arthasya anyapramāṇatvāt iti /
anyaḥ iti śāstra-apekṣayā loko vyapadiśyate /
śabdair artha-abhidhānam svābhāvikaṃ na pāribhaṣākam aśakyatvāt /
lokata eva artha-avagateḥ /
yair api vyākaraṇaṃ na śrutaṃ te 'pi rāja-puruṣam ānaya ity ukte rājaviśiṣṭaṃ puruṣam ānayanti na rājanam na api puruṣa-mātram /
aupagavam ānaya ity ukte upaguviśiṣṭam apatyam ānayanti, na+upaguṃ na apy apatya-mātraṃ, na+ubhau /
yaś ca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL