Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
pradhana-pratyaya-arthavacanam arthasya anya-pramanatvat
Previous
-
Next
Click here to hide the links to concordance
pradhāna
-
pratyaya
-
arthavacanam
arthasya
anya
-
pramā
ṇ
ātvāt
||
PS
_
1
,
2
.
56
||
_____
START
JKv
_
1
,
2
.
56
:
aśiṣyam
iti
vartate
/
pradhānaṃ
samāse
kiṃcit
padaṃ
,
pratyayastavyadādiḥ
/
tābhyām
artha
-
vacanam
artha
-
abhidhānam
anena
prakāreṇa
bhavati
iti
pūrva
-
ācāryaiḥ
paribhāṣitam
/
pradhāna
-
upasarjane
ca
pradhāna
-
arthaṃ
saha
brūtaḥ
,
prakrti
-
pratyayau
sahārthaṃ
brūtaḥ
iti
/
tat
pāṇinir
ācaryaḥ
pratyācaṣṭe
,
aśiṣyam
etat
arthasya
anyapramāṇatvāt
iti
/
anyaḥ
iti
śāstra
-
apekṣayā
loko
vyapadiśyate
/
śabdair
artha
-
abhidhānam
svābhāvikaṃ
na
pāribhaṣākam
aśakyatvāt
/
lokata
eva
artha
-
avagateḥ
/
yair
api
vyākaraṇaṃ
na
śrutaṃ
te
'
pi
rāja
-
puruṣam
ānaya
ity
ukte
rājaviśiṣṭaṃ
puruṣam
ānayanti
na
rājanam
na
api
puruṣa
-
mātram
/
aupagavam
ānaya
ity
ukte
upaguviśiṣṭam
apatyam
ānayanti
,
na
+
upaguṃ
na
apy
apatya
-
mātraṃ
,
na
+
ubhau
/
yaś
ca
lokato
'
rthaḥ
siddhaḥ
kiṃ
tatra
yatnena
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL