Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nirvāo 'vāte || PS_8,2.50 ||


_____START JKv_8,2.50:

nirvāṇaḥ iti nispūrvād vāter uttarasya niṣthatakārasya nakāro nipātyate, na ced vātādhikaraṇo vātyartho bhavati /
nirvāṇaḥ agniḥ /
nirvāṇaḥ pradīpaḥ /
nirvāṇaḥ bhikṣuḥ /
avāte iti kim ? nirvātaḥ vātaḥ /
nirvātaṃ vātena /
nirvāṇaḥ pradīpo vātena ity atra tu pradīpādhikaraṇo vātyarthaḥ, vātastu tasya karaṇam iti bhavaty eva natvam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL