Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
nirvano 'vate
Previous
-
Next
Click here to hide the links to concordance
nirvā
ṇ
o '
vāte
||
PS
_
8
,
2
.
50
||
_____
START
JKv
_
8
,
2
.
50
:
nirvāṇaḥ
iti
nispūrvād
vāter
uttarasya
niṣthatakārasya
nakāro
nipātyate
,
na
ced
vātādhikaraṇo
vātyartho
bhavati
/
nirvāṇaḥ
agniḥ
/
nirvāṇaḥ
pradīpaḥ
/
nirvāṇaḥ
bhikṣuḥ
/
avāte
iti
kim
?
nirvātaḥ
vātaḥ
/
nirvātaṃ
vātena
/
nirvāṇaḥ
pradīpo
vātena
ity
atra
tu
pradīpādhikaraṇo
vātyarthaḥ
,
vātastu
tasya
karaṇam
iti
bhavaty
eva
natvam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL