Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
anupasargat phulla-ksiba-krrsa-ullaghah
Previous
-
Next
Click here to hide the links to concordance
anupasargāt
phulla
-
k
ṣ
ī
ba-
kr
̥
śa-
ullāghā
ḥ
||
PS
_
8
,
2
.
55
||
_____
START
JKv
_
8
,
2
.
55
:
phulla
kṣība
kr̥śa
ullāgha
ity
ete
nipātyante
,
na
ced
upasargād
uttarā
bhavanti
/
phullaḥ
iti
ñiphalā
viśaraṇe
ity
etasmād
dhātor
uttarasya
niṣṭhātakārasya
lakāro
nipātyate
/
utvamiḍabhāvaś
ca
siddha
eva
/
ktavatvantasya
apy
etal
latvam
iṣyate
,
phullaḥ
,
phullavān
iti
/
kṣībakr̥śollādhāḥ
iti
kṣībikr̥śibhyām
utpūrvāc
ca
lāgheḥ
kta
pratyayasya
talopaḥ
iḍabhāvaś
ca
nipātyate
/
kr̥te
va
iṭi
icchabdalopaḥ
/
kṣībaḥ
/
kr̥śaḥ
/
ullāghaḥ
/
anupasargāt
iti
kim
?
praphultāḥ
sumanasaḥ
/
prakṣībitaḥ
/
prakr̥śitaḥ
/
prollādhitaḥ
/
lāgherudo
'
nyaḥ
upasarga
pratiṣidhyate
/
utphullasamphullayor
iti
vaktavyam
/
utphullaḥ
/
samphullaḥ
/
parikr̥śaḥ
ity
atra
yaḥ
pariśabdaḥ
sa
kriyāntarayogāt
kr̥śiṃ
pratyanupasarga
eva
,
parigataḥ
kr̥śaḥ
parikr̥śaḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL