Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nasatta-niatta-anutta-pratūrta-sūrta-gūrtāni chandasi || PS_8,2.61 ||


_____START JKv_8,2.61:

nasatta niṣatta anutta pratūrta sūrta gūrta ity etāni chandasi viṣaye nipātyante /
nasatta, niṣatta iti sadeḥ naṇpūrvāt nipūrvāc ca natvābhāvo nipātyate /
nasattamañjasā /
nasannam iti bhaṣāyām /
niṣattaḥ /
niṣaṇṇaḥ iti bhāṣāyām /
anuttam iti undeḥ nañpūrvasya nipātanam /
anuttamā te maghavan /
anunna iti bhāṣāyām /
praturtam iti tvarateḥ turvī ity etasya nipātanam /
pratūrtaṃ vājin /
pratūrṇam iti bhāṣāyām /
sūrtam iti sr̥ ity etasya utvaṃ nipātyate /
sūrtā gāvaḥ /
sr̥tā gāvaḥ iti bhāṣāyām /
gūrtam iti gūrī ity etasya natvābhāvo nipātyate /
gūrtā amr̥tasya /
gūrṇam iti bhāṣāyām //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#925]



Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL