Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
nasatta-nisatta-anutta-praturta-surta-gurtani chandasi
Previous
-
Next
Click here to hide the links to concordance
nasatta
-
ni
ṣ
atta-
anutta
-
pratūrta
-
sūrta
-
gūrtāni
chandasi
||
PS
_
8
,
2
.
61
||
_____
START
JKv
_
8
,
2
.
61
:
nasatta
niṣatta
anutta
pratūrta
sūrta
gūrta
ity
etāni
chandasi
viṣaye
nipātyante
/
nasatta
,
niṣatta
iti
sadeḥ
naṇpūrvāt
nipūrvāc
ca
natvābhāvo
nipātyate
/
nasattamañjasā
/
nasannam
iti
bhaṣāyām
/
niṣattaḥ
/
niṣaṇṇaḥ
iti
bhāṣāyām
/
anuttam
iti
undeḥ
nañpūrvasya
nipātanam
/
anuttamā
te
maghavan
/
anunna
iti
bhāṣāyām
/
praturtam
iti
tvarateḥ
turvī
ity
etasya
vā
nipātanam
/
pratūrtaṃ
vājin
/
pratūrṇam
iti
bhāṣāyām
/
sūrtam
iti
sr̥
ity
etasya
utvaṃ
nipātyate
/
sūrtā
gāvaḥ
/
sr̥tā
gāvaḥ
iti
bhāṣāyām
/
gūrtam
iti
gūrī
ity
etasya
natvābhāvo
nipātyate
/
gūrtā
amr̥tasya
/
gūrṇam
iti
bhāṣāyām
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
925
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL