Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kvinpratyayasya ku || PS_8,2.62 ||


_____START JKv_8,2.62:

padasya iti vartate /
kvinpratyayasya sarvatra padānte kutvam iṣyate /
kvin pratyayo yasmād dhātoḥ sa kvinpratyayaḥ, tasya padasyālo 'ntyasya kavargādeśo bhavati /
spr̥śo 'nudake kvin (*3,2.58) /
ghr̥taspr̥k /
halaspr̥k /
mantraspr̥k /
kvinaḥ kuḥ iti vaktavye pratyayagrahaṇaṃ kr̥taṃ bahuvrīhivijñānārtham /
kvin pratyayo yasmād vihitas tasmād anyasminn api pratyaye kutvaṃ yathā syāt /
no asrāk /
no adrāk /
sr̥jidr̥śibhyāṃ hi kvin vihitaḥ, tayor luṅi kutvam etat /
māṅyoge 'pi chandasatvād aḍāgamaḥ /
īṭ ca na bhavati, bahulaṃ chandasi (*7.3.97) iti /
tathā dr̥gbhyām, dr̥gbhiḥ iti kvibantasya api dr̥śeḥ kutvaṃ bhavati /
evaṃ ca sati rajjusr̥ḍbhyām ity atra api kutvaṃ prāpnoti /
atha tu na+iṣyate, pratividhānaṃ kartavyam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL