Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
kvinpratyayasya kuh
Previous
-
Next
Click here to hide the links to concordance
kvinpratyayasya
ku
ḥ
||
PS
_
8
,
2
.
62
||
_____
START
JKv
_
8
,
2
.
62
:
padasya
iti
vartate
/
kvinpratyayasya
sarvatra
padānte
kutvam
iṣyate
/
kvin
pratyayo
yasmād
dhātoḥ
sa
kvinpratyayaḥ
,
tasya
padasyālo
'
ntyasya
kavargādeśo
bhavati
/
spr̥śo
'
nudake
kvin
(*
3
,
2
.
58
) /
ghr̥taspr̥k
/
halaspr̥k
/
mantraspr̥k
/
kvinaḥ
kuḥ
iti
vaktavye
pratyayagrahaṇaṃ
kr̥taṃ
bahuvrīhivijñānārtham
/
kvin
pratyayo
yasmād
vihitas
tasmād
anyasminn
api
pratyaye
kutvaṃ
yathā
syāt
/
mā
no
asrāk
/
mā
no
adrāk
/
sr̥jidr̥śibhyāṃ
hi
kvin
vihitaḥ
,
tayor
luṅi
kutvam
etat
/
māṅyoge
'
pi
chandasatvād
aḍāgamaḥ
/
īṭ
ca
na
bhavati
,
bahulaṃ
chandasi
(*
7
.
3
.
97
)
iti
/
tathā
dr̥gbhyām
,
dr̥gbhiḥ
iti
kvibantasya
api
dr̥śeḥ
kutvaṃ
bhavati
/
evaṃ
ca
sati
rajjusr̥ḍbhyām
ity
atra
api
kutvaṃ
prāpnoti
/
atha
tu
na
+
iṣyate
,
pratividhānaṃ
kartavyam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL