Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
ahan
Previous
-
Next
Click here to hide the links to concordance
ahan
||
PS
_
8
,
2
.
68
||
_____
START
JKv
_
8
,
2
.
68
:
ahan
ity
etasya
padasya
ruḥ
bhavati
/
ahobhyām
/
ahobhiḥ
/
nalopam
akr̥tvā
nirdeśo
jñāpakaḥ
nalopābhāvo
yathā
syāt
iti
/
dīrghāhā
nidādhaḥ
,
he
dīrghāho
'
tra
iti
/
ahan
ity
atra
tu
lākṣaṇikatvād
ahanśabdasya
ruḥ
na
bhavati
/
ahno
ruvidhau
rūparātrirathantareṣūpasaṅkhyānaṃ
kartavyam
/
ahorūpam
/
ahorātraḥ
/
ahorathantaram
/
ro
'
supi
(*
8
,
2
.
69
)
ity
asya
apavādo
rutvam
upasaṅkhyāyate
/
apara
āha
-
sāmānyena
rephādau
rutvaṃ
bhavati
,
ahoramyam
,
ahoratnāni
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL