Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
ro 'supi
Previous
-
Next
Click here to hide the links to concordance
ro
'
supi
||
PS
_
8
,
2
.
69
||
_____
START
JKv
_
8
,
2
.
69
:
ahan
ity
etasya
rephādaśo
bhavati
asupi
parataḥ
/
ahardadāti
/
aharbhuṅkte
/
asupi
iti
kim
?
ahobhyām
/
ahobhiḥ
/
nanu
catra
api
pratyayalakṣaṇena
subasti
,
ahardadāti
,
aharbhuṅkte
iti
?
na
+
etad
asti
/
uktam
etat
-
ahnor
avidhau
lumatā
lupte
pratyayalakṣaṇaṃ
na
bhavati
iti
/
nāyamahaḥśabdaḥ
supparo
bhavati
/
yatra
tu
lopaśabdena
lupyate
tatra
pratyayalakṣaṇaṃ
bhavaty
eva
,
yathā
he
dīrghaho
'
tra
,
dīrghāho
nidāgha
iti
/
atra
hi
halṅyābbhyaḥ
iti
lopena
pratyayasya
nivr̥ttiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
927
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL