Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ro 'supi || PS_8,2.69 ||


_____START JKv_8,2.69:

ahan ity etasya rephādaśo bhavati asupi parataḥ /
ahardadāti /
aharbhuṅkte /
asupi iti kim ? ahobhyām /
ahobhiḥ /
nanu catra api pratyayalakṣaṇena subasti, ahardadāti, aharbhuṅkte iti ? na+etad asti /
uktam etat - ahnor avidhau lumatā lupte pratyayalakṣaṇaṃ na bhavati iti /
nāyamahaḥśabdaḥ supparo bhavati /
yatra tu lopaśabdena lupyate tatra pratyayalakṣaṇaṃ bhavaty eva, yathā he dīrghaho 'tra, dīrghāho nidāgha iti /
atra hi halṅyābbhyaḥ iti lopena pratyayasya nivr̥ttiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#927]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL