Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

amnar-ūdhar-avar ity ubhayathā chandasi || PS_8,2.70 ||


_____START JKv_8,2.70:

amnas ūdhas avas ity eteṣāṃ chandasi viṣaye ubhayathā bhavati, rurvā repho /
amnas - amna eva, amnareva /
ūdhas - ūdha eva, ūdhar eva /
avas - avaḥ eva, avereva /
yadā rutvaṃ tadā bhobhago 'gho 'pūrvasya yo 'śi (*8,3.17) iti yakāraḥ /
chandasi bhāṣāyāṃ ca vibhāṣā pracetaso rājany upasaṅkhyānaṃ kartavyam /
pracetā rājan, praceto rājan /
aharādīnāṃ patyādiṣu upasaṅkhyānaṃ kartavyam /
aharpatiḥ, ahaḥ patiḥ /
gīrpatiḥ, gīḥpatiḥ /
dhūrpatiḥ, dhūḥpatiḥ /
visarjanīyabādhanārtham atra pakṣe rephasya+eva repho vidhīyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL