Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
amnar-udhar-avar ity ubhayatha chandasi
Previous
-
Next
Click here to hide the links to concordance
amnar
-
ūdhar
-
avar
ity
ubhayathā
chandasi
||
PS
_
8
,
2
.
70
||
_____
START
JKv
_
8
,
2
.
70
:
amnas
ūdhas
avas
ity
eteṣāṃ
chandasi
viṣaye
ubhayathā
bhavati
,
rurvā
repho
vā
/
amnas
-
amna
eva
,
amnareva
/
ūdhas
-
ūdha
eva
,
ūdhar
eva
/
avas
-
avaḥ
eva
,
avereva
/
yadā
rutvaṃ
tadā
bhobhago
'
gho
'
pūrvasya
yo
'
śi
(*
8
,
3
.
17
)
iti
yakāraḥ
/
chandasi
bhāṣāyāṃ
ca
vibhāṣā
pracetaso
rājany
upasaṅkhyānaṃ
kartavyam
/
pracetā
rājan
,
praceto
rājan
/
aharādīnāṃ
patyādiṣu
upasaṅkhyānaṃ
kartavyam
/
aharpatiḥ
,
ahaḥ
patiḥ
/
gīrpatiḥ
,
gīḥpatiḥ
/
dhūrpatiḥ
,
dhūḥpatiḥ
/
visarjanīyabādhanārtham
atra
pakṣe
rephasya
+
eva
repho
vidhīyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL