Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vasu-srasu-dhvasv-anauhā da || PS_8,2.72 ||


_____START JKv_8,2.72:

sasajuṣo ruḥ (*8,2.66) ity ataḥ saḥ iti vartate, tena sambhavāt vyabhicārāc ca vasur eva viśeṣyate, na sraṃsudhvaṃsū, vyabhicārābhāvāt, asambhavāc ca na anaḍuh, śabdaḥ /
vasvantasya padasya sakārāntasya sraṃsu, dhvaṃsu, anaḍuḥ ity eteṣāṃ ca dakārādeśo bhavati /
vasu - vidvadbhyām /
vidvadbhiḥ /
papivadbhyām /
papivadbhiḥ /
sraṃsu - uravāsradbhyām /
uravāsradbhiḥ /
dhvaṃsu - parṇadhvadbhyām /
parṇadhvadbhiḥ /
anaḍuḥ - anaḍudbhyām /
anaḍudbhiḥ /
saḥ ity eva, vidvān /
papivān /
nakārasya na bhavati /
rutve nāprāpte idam ārabhyate iti tad bādhyate /
saṃyogāntalopas tu na+evam iti tena etad eva datvaṃ bādhyate /
anaḍuho 'pi ḍhatvam anena bādhyate /
numastu vidhānasāmarthyānna bhavati, anaḍvān, he anaḍvan iti /
padasya ity eva, vidvāṃsau /
vidvāṃsaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL