Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
vasu-sramsu-dhvamsv-anaduham dah
Previous
-
Next
Click here to hide the links to concordance
vasu
-
sra
ṃ
su-
dhva
ṃ
sv-
ana
ḍ
uhā
ṃ
da
ḥ
||
PS
_
8
,
2
.
72
||
_____
START
JKv
_
8
,
2
.
72
:
sasajuṣo
ruḥ
(*
8
,
2
.
66
)
ity
ataḥ
saḥ
iti
vartate
,
tena
sambhavāt
vyabhicārāc
ca
vasur
eva
viśeṣyate
,
na
sraṃsudhvaṃsū
,
vyabhicārābhāvāt
,
asambhavāc
ca
na
anaḍuh
,
śabdaḥ
/
vasvantasya
padasya
sakārāntasya
sraṃsu
,
dhvaṃsu
,
anaḍuḥ
ity
eteṣāṃ
ca
dakārādeśo
bhavati
/
vasu
-
vidvadbhyām
/
vidvadbhiḥ
/
papivadbhyām
/
papivadbhiḥ
/
sraṃsu
-
uravāsradbhyām
/
uravāsradbhiḥ
/
dhvaṃsu
-
parṇadhvadbhyām
/
parṇadhvadbhiḥ
/
anaḍuḥ
-
anaḍudbhyām
/
anaḍudbhiḥ
/
saḥ
ity
eva
,
vidvān
/
papivān
/
nakārasya
na
bhavati
/
rutve
nāprāpte
idam
ārabhyate
iti
tad
bādhyate
/
saṃyogāntalopas
tu
na
+
evam
iti
tena
etad
eva
datvaṃ
bādhyate
/
anaḍuho
'
pi
ḍhatvam
anena
bādhyate
/
numastu
vidhānasāmarthyānna
bhavati
,
anaḍvān
,
he
anaḍvan
iti
/
padasya
ity
eva
,
vidvāṃsau
/
vidvāṃsaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL