Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

r-vor upadhāyā dīrgha ika || PS_8,2.76 ||


_____START JKv_8,2.76:

rephavakārāntasya dhātoḥ padasya upadhāyāḥ ikaḥ dīrgho bhavati /
gīḥ /
dhūḥ /
pūḥ āśīḥ /
vakāragrahaṇam uttarārtham /
upadhāgrahaṇaṃ kim ? abibhar bhavān /
abhyāsekārasya bhūt /
ikaḥ iti kim ? atra+eva pratyudāharaṇe bhaśabdākārasya bhūt /
dhātoḥ ity eva, agniḥ /
vāyuḥ /
padasya ity eva, girau /
giraḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL