Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

upadhāyā ca || PS_8,2.78 ||


_____START JKv_8,2.78:

hali iti anuvartate /
dhātoḥ upadhābhūtau yau rephavakārau halparau tayoḥ upadhāyāḥ iko dīrgho bhavati hurcchā - hūrcchitā /
murcchā - mūrchitā /
urvī - ūrvitā /
dhurvī - dhūrvitā /
hali ity eva, ciri, jiri - ciriṇoti /
jiriṇoti /
iha kasmān na bhavati, gatau riryatuḥ, riryuḥ, gatyādiṣu vivyatuḥ vivyuḥ iti ? yaṇādeśasya sthānivattvāt asiddhatvāc ca bahiraṅgalakṣaṇatvena halparau rephavakārau na bhavataḥ /
caturyitā ity atra api bahiraṅgalakṣaṇatvāt ato lopasya dhātoḥ upadhābhūto repho na bhavati /
pratidīvnā ity atra tu hali ca (*8,2.77) iti dīrghatvam, dīrghavidhau lopājādeśasya sthānivad bhāvapratiṣedhāt /
asiddhaṃ bahiraṅgamantaraṅge ity etat tu nāśrayitavyam /
uṇādayo 'vyutpannāni prātipadikāni iti jivriḥ, karyoḥ, giryoḥ ity evam ādiṣu dīrgho na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#929]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL