Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
upadhayam ca
Previous
-
Next
Click here to hide the links to concordance
upadhāyā
ṃ
ca
||
PS
_
8
,
2
.
78
||
_____
START
JKv
_
8
,
2
.
78
:
hali
iti
anuvartate
/
dhātoḥ
upadhābhūtau
yau
rephavakārau
halparau
tayoḥ
upadhāyāḥ
iko
dīrgho
bhavati
hurcchā
-
hūrcchitā
/
murcchā
-
mūrchitā
/
urvī
-
ūrvitā
/
dhurvī
-
dhūrvitā
/
hali
ity
eva
,
ciri
,
jiri
-
ciriṇoti
/
jiriṇoti
/
iha
kasmān
na
bhavati
,
rī
gatau
riryatuḥ
,
riryuḥ
,
vī
gatyādiṣu
vivyatuḥ
vivyuḥ
iti
?
yaṇādeśasya
sthānivattvāt
asiddhatvāc
ca
bahiraṅgalakṣaṇatvena
halparau
rephavakārau
na
bhavataḥ
/
caturyitā
ity
atra
api
bahiraṅgalakṣaṇatvāt
ato
lopasya
dhātoḥ
upadhābhūto
repho
na
bhavati
/
pratidīvnā
ity
atra
tu
hali
ca
(*
8
,
2
.
77
)
iti
dīrghatvam
,
dīrghavidhau
lopājādeśasya
sthānivad
bhāvapratiṣedhāt
/
asiddhaṃ
bahiraṅgamantaraṅge
ity
etat
tu
nāśrayitavyam
/
uṇādayo
'
vyutpannāni
prātipadikāni
iti
jivriḥ
,
karyoḥ
,
giryoḥ
ity
evam
ādiṣu
dīrgho
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
929
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL