Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
adaso 'ser dad u do mah
Previous
-
Next
Click here to hide the links to concordance
adaso
'
ser
dād
u
do
ma
ḥ
||
PS
_
8
,
2
.
80
||
_____
START
JKv
_
8
,
2
.
80
:
adaso
'
sakārāntasya
varṇasya
dāt
parasya
uvarṇādeśo
bhavati
,
dakārasya
ca
makāraḥ
/
amum
,
amū
,
amūn
/
amunā
,
amūbhyām
/
bhāvyamānena
apy
ukāreṇa
savarṇānāṃ
grahaṇam
iṣyate
iti
ekamātrikasya
mātrikaḥ
,
dvimātrikasya
dvimātrikaḥ
ādeśo
bhavati
/
aseḥ
iti
kim
?
adaḥ
icchati
adasyati
/
adaso
'
nosra
iti
vaktavyam
/
okārarephayor
api
pratiṣedho
yathā
syāt
iti
/
ado
'
tra
/
adaḥ
/
tadarthaṃ
kecit
sūtraṃ
varṇayanti
,
aḥ
seḥ
yasya
so
'
yam
asiḥ
,
yatra
sakārasya
akāraḥ
kriyate
iti
,
tena
tyadādyatvavidhāne
etad
anyatra
na
bhavitavyam
eva
iti
/
adryādeśe
katham
?
adaso
'
dreḥ
pr̥thaṅ
mutvaṃ
kecid
icchanti
latvavat
/
kecidantyasadeśasya
netyeke
'
serhi
dr̥śyate
//
iti
/
yaiḥ
aseḥ
iti
sakārasya
pratiṣedhaḥ
kriyate
,
anantyavikāre
antyasadeśasya
iti
ca
paribhāṣā
na
aśrīyate
,
teṣām
ubhayor
api
mutvena
bhavitavyam
,
amumuyaṅ
,
amumuyañcau
,
amumuyañcaḥ
iti
,
yathā
calīklr̥pyate
iti
latvam
/
ye
tu
paribhāṣām
āśrayanti
teṣām
antyasadeśasya
eva
bhavitavyam
,
adamuyaṅ
,
adamuyañcau
,
adamuyañcaḥ
iti
/
yeṣaṃ
tu
tyadādyatvaviṣaya
eva
mutvena
bhavitavyam
iti
darśanam
teṣām
atra
na
bhavitavyam
,
adadryaṅ
,
adadryañcau
,
adadryañcaḥ
iti
/
dāt
iti
kim
?
alo
'
ntyasya
mā
bhūt
,
amuyā
/
amuyoḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL