Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vakyati - pratyabhivāde 'śūdre || PS_8,2.83 ||


_____START JKv_8,2.83:

abhivādaye devadatto 'ham, bho āyuṣmānedhi devadatta3 /
padādhikāro 'nuvartate eva /
vākyagrahaṇam anantyasya padasya plutanivr̥ttyartham /
ṭigrahaṇaṃ vyañjanāntyasya api ṭeracaḥ pluto yathā syāt, agnici3t iti //
pratyabhivāde 'śūdre (*8,2.83) /
pratyabhivādo nāma yadabhivādyamāno gururāśiṣaṃ prayuṅkte, tatra aśūdraviṣaye yad vākyaṃ vartate tasya ṭeḥ pluta udātto bhavati /
abhivādaye devadatto 'ham, bho āyuṣmānedhi devadatta3 /
aśūdre iti kim ? abhivādaye tuṣajako 'han, bho ayuṣmān edhi tuṣajaka /
striyām api pratiṣedho vaktavyaḥ /
abhivādaye gārgyaham, bho āyuṣmatī bhava gārgi /
asūyake 'pi kecit pratiṣedham icchanti, abhivādaye sthālyahaṃ bhoḥ, āyuṣmān edhi sthālin /
yāvac ca tasya asūyakatvaṃ na jñāyate tāvad eva pratyabhivādavākyam /
tasmiṃstvasūyakatvena nirjñāte pratyabhivādaḥ eva na asti, kutaḥ plutaḥ /
tathā hy uktam - asūyakastvaṃ jālma, na tvaṃ pratyabhivādanam arhasi, bhidyasva vr̥ṣala sthālin iti /
abhivādanavākye yat saṅkīrtitaṃ nāma gotraṃ , tad yatra pratyabhivādavākyānte prayujyate tatra plutiḥ iṣyate /
iha na bhavati, devadatta kuśalyasi, devadatta āyuṣmān edhi iti /
bho rājanyaviśāḥ veti vaktavyam /
bho abhivādaye devadatto 'ham, āyuṣmānedhi devadatta bhoḥ3, āyuṣmanedhi devadatta bhoḥ /
rājanya - abhivādaye indravarmā ahaṃ bhoḥ, āyuṣmānedhi indravarma3n, āyuṣmānedhi indravarman /
viś - abhivādaye indrapālito 'ham bhoḥ, āyusmānedhi indrapālita3, āyuṣmānedhi indrapālita //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL