Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
vaksyati - pratyabhivade 'sudre
Previous
-
Next
Click here to hide the links to concordance
vak
ṣ
yati -
pratyabhivāde
'
śūdre
||
PS
_
8
,
2
.
83
||
_____
START
JKv
_
8
,
2
.
83
:
abhivādaye
devadatto
'
ham
,
bho
āyuṣmānedhi
devadatta3
/
padādhikāro
'
nuvartate
eva
/
vākyagrahaṇam
anantyasya
padasya
plutanivr̥ttyartham
/
ṭigrahaṇaṃ
vyañjanāntyasya
api
ṭeracaḥ
pluto
yathā
syāt
,
agnici3t
iti
//
pratyabhivāde
'
śūdre
(*
8
,
2
.
83
) /
pratyabhivādo
nāma
yadabhivādyamāno
gururāśiṣaṃ
prayuṅkte
,
tatra
aśūdraviṣaye
yad
vākyaṃ
vartate
tasya
ṭeḥ
pluta
udātto
bhavati
/
abhivādaye
devadatto
'
ham
,
bho
āyuṣmānedhi
devadatta3
/
aśūdre
iti
kim
?
abhivādaye
tuṣajako
'
han
,
bho
ayuṣmān
edhi
tuṣajaka
/
striyām
api
pratiṣedho
vaktavyaḥ
/
abhivādaye
gārgyaham
,
bho
āyuṣmatī
bhava
gārgi
/
asūyake
'
pi
kecit
pratiṣedham
icchanti
,
abhivādaye
sthālyahaṃ
bhoḥ
,
āyuṣmān
edhi
sthālin
/
yāvac
ca
tasya
asūyakatvaṃ
na
jñāyate
tāvad
eva
pratyabhivādavākyam
/
tasmiṃstvasūyakatvena
nirjñāte
pratyabhivādaḥ
eva
na
asti
,
kutaḥ
plutaḥ
/
tathā
hy
uktam
-
asūyakastvaṃ
jālma
,
na
tvaṃ
pratyabhivādanam
arhasi
,
bhidyasva
vr̥ṣala
sthālin
iti
/
abhivādanavākye
yat
saṅkīrtitaṃ
nāma
gotraṃ
vā
,
tad
yatra
pratyabhivādavākyānte
prayujyate
tatra
plutiḥ
iṣyate
/
iha
na
bhavati
,
devadatta
kuśalyasi
,
devadatta
āyuṣmān
edhi
iti
/
bho
rājanyaviśāḥ
veti
vaktavyam
/
bho
abhivādaye
devadatto
'
ham
,
āyuṣmānedhi
devadatta
bhoḥ3
,
āyuṣmanedhi
devadatta
bhoḥ
/
rājanya
-
abhivādaye
indravarmā
ahaṃ
bhoḥ
,
āyuṣmānedhi
indravarma3n
,
āyuṣmānedhi
indravarman
/
viś
-
abhivādaye
indrapālito
'
ham
bhoḥ
,
āyusmānedhi
indrapālita3
,
āyuṣmānedhi
indrapālita
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL