Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kāla-upasarjane ca tulyam || PS_1,2.57 ||


_____START JKv_1,2.57:

aśiṣyam iti vartate /
kāla-upasarjane ca aśiṣye /
kasmāt ? arthasya anyapramāṇatvāt /
tulya-śabdo hetv-anukarṣaṇa-arthaḥ /
aśiṣya-viśeṣaṇaṃ ca-itat /
kāla-upasarjane ca tulyam aśiṣye bhavataḥ /
iha anye vaiyākaraṇāḥ kāla-upasarjanayoḥ paribhāṣāṃ kurvanti /
ānyāyyād utthānād ānyāyyāc ca saṃveśanāt, eṣo 'dyatanaḥ kālaḥ /
apare punar āhuḥ /
aharubhayato 'rdharātram , eṣo 'dyatanaḥ kālaḥ iti /
tathā+upasarjana-paribhāṣāṃ kurvanti apradhānam upasarjanam iti /
tat pāṇinir ācāryaḥ pratyācaṣṭe lokato 'rthavagateḥ /
yairapi vyākaraṇam na śrutaṃ te 'py āhur idam asmābhir adya kartavyam idaṃ śvaḥ kartavyam idam hayaḥ kr̥tam iti /
na-ivaṃ vyutpādyante /
tathā-upasarjanam, vayamatra gr̥he grāme upasarjanam apradhānam iti gamyate /
yśca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena /
yady evaṃ pūrvasūtra eva kāla-upasarjana-grahaṇam kasmān na kriyate ? kimartho yogavibhāgaḥ ? pradarśanārthaḥ /
anyad apy evaṃ jātīyakamaśiṣyam iti /
tathā ca pūrvācāryāḥ paribhaṣante matvarthe bahuvrīhiḥ, pūrvapada-artha-pradhāno 'vyayībhāvaḥ, uttarapada-artha-pradhānas tatpuruṣah, ubhayapadārtha-pradhāno dvandvaḥ ity evam ādi, tad-aśiṣyam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#47]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL