Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
kala-upasarjane ca tulyam
Previous
-
Next
Click here to hide the links to concordance
kāla
-
upasarjane
ca
tulyam
||
PS
_
1
,
2
.
57
||
_____
START
JKv
_
1
,
2
.
57
:
aśiṣyam
iti
vartate
/
kāla
-
upasarjane
ca
aśiṣye
/
kasmāt
?
arthasya
anyapramāṇatvāt
/
tulya
-
śabdo
hetv
-
anukarṣaṇa
-
arthaḥ
/
aśiṣya
-
viśeṣaṇaṃ
ca
-
itat
/
kāla
-
upasarjane
ca
tulyam
aśiṣye
bhavataḥ
/
iha
anye
vaiyākaraṇāḥ
kāla
-
upasarjanayoḥ
paribhāṣāṃ
kurvanti
/
ānyāyyād
utthānād
ānyāyyāc
ca
saṃveśanāt
,
eṣo
'
dyatanaḥ
kālaḥ
/
apare
punar
āhuḥ
/
aharubhayato
'
rdharātram
,
eṣo
'
dyatanaḥ
kālaḥ
iti
/
tathā
+
upasarjana
-
paribhāṣāṃ
kurvanti
apradhānam
upasarjanam
iti
/
tat
pāṇinir
ācāryaḥ
pratyācaṣṭe
lokato
'
rthavagateḥ
/
yairapi
vyākaraṇam
na
śrutaṃ
te
'
py
āhur
idam
asmābhir
adya
kartavyam
idaṃ
śvaḥ
kartavyam
idam
hayaḥ
kr̥tam
iti
/
na
-
ivaṃ
vyutpādyante
/
tathā
-
upasarjanam
,
vayamatra
gr̥he
grāme
vā
upasarjanam
apradhānam
iti
gamyate
/
yśca
lokato
'
rthaḥ
siddhaḥ
kiṃ
tatra
yatnena
/
yady
evaṃ
pūrvasūtra
eva
kāla
-
upasarjana
-
grahaṇam
kasmān
na
kriyate
?
kimartho
yogavibhāgaḥ
?
pradarśanārthaḥ
/
anyad
apy
evaṃ
jātīyakamaśiṣyam
iti
/
tathā
ca
pūrvācāryāḥ
paribhaṣante
matvarthe
bahuvrīhiḥ
,
pūrvapada
-
artha
-
pradhāno
'
vyayībhāvaḥ
,
uttarapada
-
artha
-
pradhānas
tatpuruṣah
,
ubhayapadārtha
-
pradhāno
dvandvaḥ
ity
evam
ādi
,
tad
-
aśiṣyam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
47
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL