Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
durad dhute ca
Previous
-
Next
Click here to hide the links to concordance
dūrād
dhūte
ca
||
PS
_
8
,
2
.
84
||
_____
START
JKv
_
8
,
2
.
84
:
dūrād
dhūte
yad
vākyaṃ
vartate
tasya
ṭeḥ
pluto
bhavati
,
sa
ca
+
udāttaḥ
/
āhvānaṃ
hūtam
,
śabdena
sambodhanam
/
āgaccha
bho
māṇavaka
devadatta3
/
āgaccha
bho
māṇavaka
yajñadatta3
/
dūraṃ
yady
apy
apekṣābhedād
anavasthitam
,
tathāpi
hūtāpekṣaṃ
yat
tadāśrīyate
iti
yatra
prākr̥tāt
prayatnād
yatnaviśeṣe
āśrīyamāṇe
śabdaḥ
śrūyate
tad
dūram
/
hūtagrahaṇa
ca
sambodhanamātropalakṣaṇārthaṃ
draṣṭavyam
/
tena
yatra
apy
āhvānaṃ
na
asti
tatra
api
plutir
bhavati
,
saktūn
piba
devadatta3
,
palāyasva
devadatta3
iti
/
asyāś
ca
pluter
ekaśrutyā
samāveśaḥ
iṣyate
/
dūrāt
iti
kim
?
āgaccha
bho
māṇavaka
devadatta
/
dūrādāhvāne
vākyasyānte
yatra
sambodhanapadaṃ
bhavati
tatra
ayaṃ
plutaḥ
iṣyate
,
tena
+
iha
na
bhavati
,
devadatta
āgaccha
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
931
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL