Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dūrād dhūte ca || PS_8,2.84 ||


_____START JKv_8,2.84:

dūrād dhūte yad vākyaṃ vartate tasya ṭeḥ pluto bhavati, sa ca+udāttaḥ /
āhvānaṃ hūtam, śabdena sambodhanam /
āgaccha bho māṇavaka devadatta3 /
āgaccha bho māṇavaka yajñadatta3 /
dūraṃ yady apy apekṣābhedād anavasthitam, tathāpi hūtāpekṣaṃ yat tadāśrīyate iti yatra prākr̥tāt prayatnād yatnaviśeṣe āśrīyamāṇe śabdaḥ śrūyate tad dūram /
hūtagrahaṇa ca sambodhanamātropalakṣaṇārthaṃ draṣṭavyam /
tena yatra apy āhvānaṃ na asti tatra api plutir bhavati, saktūn piba devadatta3, palāyasva devadatta3 iti /
asyāś ca pluter ekaśrutyā samāveśaḥ iṣyate /
dūrāt iti kim ? āgaccha bho māṇavaka devadatta /
dūrādāhvāne vākyasyānte yatra sambodhanapadaṃ bhavati tatra ayaṃ plutaḥ iṣyate, tena+iha na bhavati, devadatta āgaccha //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#931]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL