Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

guror anr̥to 'nantyasya apy ekaikasya prācām || PS_8,2.86 ||


_____START JKv_8,2.86:

pratyabhivāde 'śūdre (*8,2.83) ity evam ādinā yaḥ pluto vihitaḥ, tasya+eva ayaṃ sthāniviśeṣaḥ ucyate /
r̥kāravarjitasya guroḥ anantyasya, apiśabdād antyasya api ṭeḥ ekaikasya sambodhane vartamānasya pluto bhavati prācām ācāryāṇāṃ matena /
des3vadatta, devada3tta, devadatta3 /
ya3jñadatta, yajñada3tta, yajñadatta3 /
guroḥ iti kim ? vakārāt parasya bhūt /
anr̥taḥ iti kim ? kr̥ṣṇami3tra, kr̥ṣṇamitra3 /
ekaikagrahaṇaṃ paryāyārtham /
prācām iti grahaṇaṃ vikalpārtham /
āyuṣmānedhi devadatta /
tad anena yad etad ucyate, sarva eva plutaḥ sāhasamanicchatā vibhāṣā kartavyaḥ iti tadupapannaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL