Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
guror anrrto 'nantyasya apy ekaikasya pracam
Previous
-
Next
Click here to hide the links to concordance
guror
anr
̥
to '
nantyasya
apy
ekaikasya
prācām
||
PS
_
8
,
2
.
86
||
_____
START
JKv
_
8
,
2
.
86
:
pratyabhivāde
'
śūdre
(*
8
,
2
.
83
)
ity
evam
ādinā
yaḥ
pluto
vihitaḥ
,
tasya
+
eva
ayaṃ
sthāniviśeṣaḥ
ucyate
/
r̥kāravarjitasya
guroḥ
anantyasya
,
apiśabdād
antyasya
api
ṭeḥ
ekaikasya
sambodhane
vartamānasya
pluto
bhavati
prācām
ācāryāṇāṃ
matena
/
des3vadatta
,
devada3tta
,
devadatta3
/
ya3jñadatta
,
yajñada3tta
,
yajñadatta3
/
guroḥ
iti
kim
?
vakārāt
parasya
mā
bhūt
/
anr̥taḥ
iti
kim
?
kr̥ṣṇami3tra
,
kr̥ṣṇamitra3
/
ekaikagrahaṇaṃ
paryāyārtham
/
prācām
iti
grahaṇaṃ
vikalpārtham
/
āyuṣmānedhi
devadatta
/
tad
anena
yad
etad
ucyate
,
sarva
eva
plutaḥ
sāhasamanicchatā
vibhāṣā
kartavyaḥ
iti
tadupapannaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL