Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
pranavas teh
Previous
-
Next
Click here to hide the links to concordance
pra
ṇ
ava
ṣ
ṭ
e
ḥ
||
PS
_
8
,
2
.
89
||
_____
START
JKv
_
8
,
2
.
89
:
yajñakarmaṇi
iti
vartate
/
yajñakarmaṇi
teḥ
praṇavaḥ
ādeśo
bhavati
/
ka
eṣa
praṇavo
nāma
?
pādasya
vā
ardharcasya
vā
antyam
akṣaram
upasaṃgr̥hya
tadādyakṣaraśeṣasya
sthāne
trimātramokāram
oṅkāraṃ
vā
vidadhati
taṃ
praṇava
ity
ācakṣate
/
apāṃ
retāṃsi
jinvato3m
/
devān
jigāti
sumnyo3m
/
ṭigrahaṇaṃ
sarvadeśartham
/
okāraḥ
sarvādeśo
yathā
syāt
,
vyañjanānte
antyasya
mā
bhūt
iti
/
yajñakarmaṇi
ity
eva
,
āpaṃ
retāṃsi
jinvati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
932
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL