Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

agnīt-preae parasya ca || PS_8,2.92 ||


_____START JKv_8,2.92:

agnīdhaḥ preṣaṇam agnītpreṣaṇam /
tatrādeḥ pluto bhavati parasya ca /
ā3 śrā3vaya /
o3 śrā3vaya /
atra+eva ayaṃ pluta iṣyate /
tena iha na bhavati, agnīdagnīn vi hara barhiḥ str̥ṇāhi iti /
tadarthaṃ kecid vakṣyamāṇaṃ vibhāṣa ity abhisambadhnanti, ca vyavasthitavibhāṣā iti /
apara āha - sarva eva plutaḥ sāhasamanicchatā vibhāṣa vijñeyaḥ iti /
iha tu, uddhara3 uddhara, abhihara3 abhihara iti chāndasaḥ plutavyatyayaḥ /
yajñakarmaṇi ity eva, o śrāvaya //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL