Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
agnit-presane parasya ca
Previous
-
Next
Click here to hide the links to concordance
agnīt
-
pre
ṣ
a
ṇ
e
parasya
ca
||
PS
_
8
,
2
.
92
||
_____
START
JKv
_
8
,
2
.
92
:
agnīdhaḥ
preṣaṇam
agnītpreṣaṇam
/
tatrādeḥ
pluto
bhavati
parasya
ca
/
ā3
śrā3vaya
/
o3
śrā3vaya
/
atra
+
eva
ayaṃ
pluta
iṣyate
/
tena
iha
na
bhavati
,
agnīdagnīn
vi
hara
barhiḥ
str̥ṇāhi
iti
/
tadarthaṃ
kecid
vakṣyamāṇaṃ
vibhāṣa
ity
abhisambadhnanti
,
sā
ca
vyavasthitavibhāṣā
iti
/
apara
āha
-
sarva
eva
plutaḥ
sāhasamanicchatā
vibhāṣa
vijñeyaḥ
iti
/
iha
tu
,
uddhara3
uddhara
,
abhihara3
abhihara
iti
chāndasaḥ
plutavyatyayaḥ
/
yajñakarmaṇi
ity
eva
,
o
śrāvaya
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL