Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anudātta praśnānta-abhipūjitayo || PS_8,2.100 ||


_____START JKv_8,2.100:

anudāttaḥ pluto bhavati praśnānte, abhipūjite ca agama3ḥ pūrvā3n grāmā3n grāmā3n agnibhūtā3i, paṭā3u ? agnibhūte, paṃṭo ity etayoḥ praśnānte vartamānayoṇ anudāttaḥ pluto bhavati /
agamaḥ ity evam ādīnāṃ tu anantyasya api praśnākhyānayoḥ (*8,2.105) iti svaritaḥ pluto bhavati /
abhibhūjite - śobhanaḥ khalv asi māṇavaka3 //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL