Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

svaritam āmreite 'sūyā-sammati-kopa-kutsaneu || PS_8,2.103 ||


_____START JKv_8,2.103:

svaritaḥ pluto bhavati āmreḍite parataḥ asūyāyām, sammatau, kope, kutsane ca gamyamāne /
vākyāder āmantritasya asūyā-sammati-kopa-kutsana-bhartsaneṣu (*8,1.8) iti dvirvacanam uktam, tatra ayaṃ plutavidhiḥ /
asūyāyāṃ tavat - māṇavaka3 māṇavaka, abhirūpaka3 abhirūpaka, riktaṃ ta ābhirūpyatm /
sammatau - māṇavaka3 māṇavaka, abhirūpaka3 abhirūpaka, śobhanaḥ khalv asi /
kope - māṇavaka3 māṇavaka, avinītaka3 avinītaka, idānīṃ jñāsyasi jālma /
kutsane - śāktīka3 śāktīka, yāṣṭīka3 yāṣṭīka, riktā te śaktiḥ //
asūyādiṣu vāvacanaṃ kartavyam /
māṇavaka māṇavaka ityevamādyapi yathā syāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#935]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL