Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kiyā-āśī-praieu ti ākākam || PS_8,2.104 ||


_____START JKv_8,2.104:

svaritaḥ iti vartate /
kṣiyā ācarabhedaḥ, āśīḥ prārthanāviśeṣaḥ, śabdena vyāpāraṇam praiṣaḥ, eteṣu gamyamāneṣu tiṅantam ākāṅkṣaṇaṃ yat tasya svaritaḥ pluto bhavati /
ākāṅkṣati iti ākāṅkṣam, tiṅantam uttarapadam ākāṅkṣati ity arthaḥ /
kṣiyāyāṃ tāvat - svayaṃ rathena yāti3, upādhyāyaṃ padātiṃ gamayati iti /
svayam odanaṃ ha bhuṅkte3, upādhyāyaṃ saktūn pāyayati /
pūrvam atra tiṅantam uttarapadam ākāṅkṣati iti sākāṅkṣaṃ bhavati /
āśiṣi - sutāṃś ca lapsīṣṭa3 dhanaṃ ca tāta /
chando 'dhyeṣīṣṭa3 vyākaraṇam ca bhadra /
praiṣe - kaṭaṃ kuru3 grāmaṃ ca gaccha /
yavān lunīhi3 saktūṃś ca piba /
ākāṅkṣam iti kim ? dīrghaṃ te āyurastu /
agnīn vihara //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL