Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
ksiya-asih-praisesu tin akanksam
Previous
-
Next
Click here to hide the links to concordance
k
ṣ
iyā-
āśī
ḥ
-
prai
ṣ
e
ṣ
u
ti
ṅ
ākā
ṅ
k
ṣ
am
||
PS
_
8
,
2
.
104
||
_____
START
JKv
_
8
,
2
.
104
:
svaritaḥ
iti
vartate
/
kṣiyā
ācarabhedaḥ
,
āśīḥ
prārthanāviśeṣaḥ
,
śabdena
vyāpāraṇam
praiṣaḥ
,
eteṣu
gamyamāneṣu
tiṅantam
ākāṅkṣaṇaṃ
yat
tasya
svaritaḥ
pluto
bhavati
/
ākāṅkṣati
iti
ākāṅkṣam
,
tiṅantam
uttarapadam
ākāṅkṣati
ity
arthaḥ
/
kṣiyāyāṃ
tāvat
-
svayaṃ
rathena
yāti3
,
upādhyāyaṃ
padātiṃ
gamayati
iti
/
svayam
odanaṃ
ha
bhuṅkte3
,
upādhyāyaṃ
saktūn
pāyayati
/
pūrvam
atra
tiṅantam
uttarapadam
ākāṅkṣati
iti
sākāṅkṣaṃ
bhavati
/
āśiṣi
-
sutāṃś
ca
lapsīṣṭa3
dhanaṃ
ca
tāta
/
chando
'
dhyeṣīṣṭa3
vyākaraṇam
ca
bhadra
/
praiṣe
-
kaṭaṃ
kuru3
grāmaṃ
ca
gaccha
/
yavān
lunīhi3
saktūṃś
ca
piba
/
ākāṅkṣam
iti
kim
?
dīrghaṃ
te
āyurastu
/
agnīn
vihara
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL