Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
plutav aica idutau
Previous
-
Next
Click here to hide the links to concordance
plutāv
aica
idutau
||
PS
_
8
,
2
.
106
||
_____
START
JKv
_
8
,
2
.
106
:
dūrāddhūtādiṣu
pluto
vihitaḥ
/
tatra
aicaḥ
plutaprasaṅge
tadavayavabhūtau
idutau
plutau
/
ai3tikāyana
/
au3pamanyava
/
atra
yadevarṇovarṇayoḥ
avarṇasya
ca
saṃvibhāgaḥ
,
tadā
idutau
dvimātrāvanena
plutau
kriyete
/
plutau
iti
hi
kriyānimitto
'
yaṃ
vyapadeśaḥ
/
idutau
plavete
vr̥ddhiṃ
gacchataḥ
ity
arthaḥ
/
tāvatī
ca
sā
plutir
bhavati
yayā
tāvecau
trimātrau
sampadyete
/
yadā
tu
ardhamātrā
avarṇasya
adhyardhamātrā
ivarṇovarṇayoḥ
,
tadā
tau
ardhatr̥tīyamātrau
kriyete
iti
/
bhaṣye
tu
uktam
,
iṣyate
eva
caturmātraḥ
plutaḥ
iti
/
tat
katham
?
samapravibhāgapakṣe
idutor
anena
trimātraḥ
pluto
vidhīyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL