Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
eco 'pragrrhyasya aduradhdute purvasya ardhasya ad uttarasya+idutau
Previous
-
Next
Click here to hide the links to concordance
eco
'
pragr
̥
hyasya
adūrādhdūte
pūrvasya
ardhasya
ad
uttarasya
+
idutau
||
PS
_
8
,
2
.
107
||
_____
START
JKv
_
8
,
2
.
107
:
eco
'
pragr̥hyasya
adūrād
dhūte
plutaviṣayasya
ardhasya
akāraḥ
ādeśo
bhavati
,
sa
ca
plutaḥ
,
uttarasye
-
kārokārāvādeśau
bhavataḥ
/
viṣayaparigaṇanaṃ
kartavyam
--
praśnāntābhipūjitavicāryamāṇapratyabhivadayājyānteṣv
iti
vaktavyam
/
[#
936
]
praśnānte
-
agama3ḥ
pūrvā3n
grāmā3n
agnibhūtā3i
,
paṭā3u
/
abhipūjite
-
bhadraṃ
karoṣi
māṇavaka3
agnibhūtā3i
,
paṭā3u
/
vicāryamāṇe
-
hotavyaṃ
dīkṣitasya
gr̥hā3i
pratyabhivāde
-
āyuṣmān
edhi
agnibhūtā3i
,
paṭā3u
/
yājyānte
-
ukṣannāya
vaśānnāya
somapr̥ṣṭhāya
vedhase
/
stovairvidhemāgnayā3i
/
so
'
yam
ākaraḥ
pluto
yathāviṣayam
udātto
'
nudāttaḥ
svarito
veditavyaḥ
/
idutau
punar
udāttāv
eva
bhavataḥ
/
parigaṇanaṃ
kim
?
viṣṇubhūte
viṣṇubhūte3
ghātayiṣyāmi
tvā
/
āgaccha
bho
māṇavaka
viṣṇubhūte
/
parigaṇane
ca
sati
adūrād
dhūte
iti
na
vaktavyam
/
padāntagrahaṇaṃ
tu
kartavyam
/
iha
mā
bhūt
,
bhadraṃ
karoṣi
gauḥ
iti
/
apragr̥hyasya
iti
kim
?
śobhane
khalu
staḥ
khaṭve3
/
āmantrite
chandasi
plutavikaro
'
yaṃ
vaktavyaḥ
/
agnā3i
patnī
vā3i
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL