Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
tayor y-v-av aci samhitayam
Previous
-
Next
Click here to hide the links to concordance
tayor
y
-
v
-
āv
aci
sa
ṃ
hit
āyām
||
PS
_
8
,
2
.
108
||
_____
START
JKv
_
8
,
2
.
108
:
tayoḥ
idutoḥ
yakāravakārādeśau
bhavato
'
ci
saṃhitāyāṃ
viṣaye
/
saṃhitāyām
ity
etac
cādhikr̥tam
/
ita
utaram
ādhyāyaparisamāpteḥ
yad
vakṣyāmaḥ
saṃhitāyām
ity
evaṃ
tad
veditavyam
/
agnā3yāśā
/
paṭā3vāśā
/
agnā3yindram
/
paṭā3vudakam
/
aci
iti
kim
?
agnā3i
/
paṭā3u
/
saṃhitāyām
iti
kiṃ
?
agnā3i
indram
/
paṭā3u
udakam
/
idutor
asiddhatvāt
iko
yaṇaci
(*
6
,
1
.
77
)
iti
na
prāpnoti
ity
ayam
ārambhaḥ
/
athāpi
kathañcit
tayoḥ
siddhatvaṃ
syāt
,
evam
api
svarṇadīrghatvanivr̥ttyarthaṃ
śākalanivr̥ttyarthaṃ
ca
vaktvayam
etat
/
athāpi
tan
nivr̥ttyarthaṃ
yatnāntaram
asti
,
tathāpi
yaṇsvaranivr̥ttyartham
idam
ārabhyate
/
yaṇādeśasya
asiddhatvāt
udāttasvaritayor
yaṇaḥ
svarito
'
nudāttasya
(*
8
,
2
.
4
)
ity
eṣa
svaro
na
bhavati
//
kiṃ
nu
yaṇā
bhavati
iha
na
siddhaṃ
yvāvidutoryadayaṃ
vidadhāti
/
tau
ca
mama
svarasandhiṣu
sidddhau
śākaladīrghavidhī
tu
nivartyau
//
ik
tu
yadā
bhavati
plutapūrvas
tasya
yaṇaṃ
vidadhātyapavādam
/
tena
tayoś
ca
na
śākaladīrghau
yaṇsvarabadhanam
eva
tu
hetuḥ
//
iti
śrīvāmanaviracitāyāṃ
kāśikāyāṃ
vr̥ttau
aṣṭamādhyāyasya
dvitīyaḥ
pādaḥ
/
______________________________________________________
aṣṭamādhyāyasya
tr̥tīyaḥ
pādaḥ
/
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
937
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL