Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tayor y-v-āv aci sahitāyām || PS_8,2.108 ||


_____START JKv_8,2.108:

tayoḥ idutoḥ yakāravakārādeśau bhavato 'ci saṃhitāyāṃ viṣaye /
saṃhitāyām ity etac cādhikr̥tam /
ita utaram ādhyāyaparisamāpteḥ yad vakṣyāmaḥ saṃhitāyām ity evaṃ tad veditavyam /
agnā3yāśā /
paṭā3vāśā /
agnā3yindram /
paṭā3vudakam /
aci iti kim ? agnā3i /
paṭā3u /
saṃhitāyām iti kiṃ ? agnā3i indram /
paṭā3u udakam /
idutor asiddhatvāt iko yaṇaci (*6,1.77) iti na prāpnoti ity ayam ārambhaḥ /
athāpi kathañcit tayoḥ siddhatvaṃ syāt, evam api svarṇadīrghatvanivr̥ttyarthaṃ śākalanivr̥ttyarthaṃ ca vaktvayam etat /
athāpi tan nivr̥ttyarthaṃ yatnāntaram asti, tathāpi yaṇsvaranivr̥ttyartham idam ārabhyate /
yaṇādeśasya asiddhatvāt udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro na bhavati //
kiṃ nu yaṇā bhavati iha na siddhaṃ yvāvidutoryadayaṃ vidadhāti /
tau ca mama svarasandhiṣu sidddhau śākaladīrghavidhī tu nivartyau //
ik tu yadā bhavati plutapūrvas tasya yaṇaṃ vidadhātyapavādam /
tena tayoś ca na śākaladīrghau yaṇsvarabadhanam eva tu hetuḥ //
iti śrīvāmanaviracitāyāṃ kāśikāyāṃ vr̥ttau aṣṭamādhyāyasya dvitīyaḥ pādaḥ /

______________________________________________________

aṣṭamādhyāyasya tr̥tīyaḥ pādaḥ /


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#937]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL