Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
matu-vaso ru sambuddhau chandasi
Previous
-
Next
Click here to hide the links to concordance
matu
-
vaso
ru
sambuddhau
chandasi
||
PS
_
8
,
3
.
1
||
_____
START
JKv
_
8
,
3
.
1
:
saṃhitāyām
iti
vartate
/
matvantasya
vasvantasya
ca
padasya
ruḥ
ity
ayam
ādeśo
bhavati
sambuddhau
parataḥ
chandasi
viṣaye
/
matvantasya
tāvat
-
indra
marutva
iha
pāhi
somam
/
harivo
medinaṃ
tvā
/
maruto
'
sya
santi
,
harayo
'
sya
santi
iti
matup
/
suptakārayoḥ
halṅyādilope
saṃyogāntasya
lope
ca
kr̥te
nakārasya
ruḥ
bhavati
/
vasvantasya
khalv
api
-
mīḍhvastokāya
tanayāya
mr̥la
/
indra
sāhvaḥ
/
kvasor
nipātanam
dāśvānsāhvānmīḍhvāṃś
ca
iti
/
matuvasoḥ
iti
kim
?
brahman
stoṣyāmaḥ
/
sambuddhau
iti
kim
?
ya
evaṃ
vidvān
agnim
upatiṣṭhate
/
chandasi
iti
kim
?
he
goman
/
he
papivan
/
vana
upasaṅkhyānaṃ
kartavyam
/
yastvāyantaṃ
vasunā
prātaritvaḥ
/
iṇaḥ
prātaḥpūrvasya
chandasi
kvanip
/
vibhāṣā
bhavadbhagavadaghavatāmoccāvasya
/
chandasi
bhāṣāyāṃ
ca
bhavat
bhagavat
aghavat
ity
eteṣāṃ
vibhāṣa
ruḥ
vaktavyaḥ
,
avaśabdasya
ca
okārādeśaḥ
/
sāmānyena
chandasi
bhāṣāyāṃ
ca
+
idaṃ
vacanam
/
bhavat
-
he
bhoḥ
,
he
bhavan
/
bhagavat
-
he
bhagoḥ
,
he
bhagavan
/
aghavan
-
he
aghoḥ
,
he
aghavan
/
nipātanavijñānād
vā
siddham
/
atha
vā
bho
ity
evam
ādayo
nipātā
draṣṭavyāḥ
/
asambuddhau
api
dvivacanabahuvacanayor
api
dr̥śyante
/
bho
devadattayajñadattau
/
bho
devadattayajñadattaviṣṇumitrāḥ
/
tathā
striyām
api
ca
dr̥śyante
,
bho
brāhmaṇi
ityādi
/
saṃhitādhikāra
uttaratra
upayujyate
,
yatra
bhinnapadasthau
nimittanimittinau
naśchavyapraśān
(*
8
,
3
.
7
)
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
938
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL