Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

matu-vaso ru sambuddhau chandasi || PS_8,3.1 ||


_____START JKv_8,3.1:

saṃhitāyām iti vartate /
matvantasya vasvantasya ca padasya ruḥ ity ayam ādeśo bhavati sambuddhau parataḥ chandasi viṣaye /
matvantasya tāvat - indra marutva iha pāhi somam /
harivo medinaṃ tvā /
maruto 'sya santi, harayo 'sya santi iti matup /
suptakārayoḥ halṅyādilope saṃyogāntasya lope ca kr̥te nakārasya ruḥ bhavati /
vasvantasya khalv api - mīḍhvastokāya tanayāya mr̥la /
indra sāhvaḥ /
kvasor nipātanam dāśvānsāhvānmīḍhvāṃś ca iti /
matuvasoḥ iti kim ? brahman stoṣyāmaḥ /
sambuddhau iti kim ? ya evaṃ vidvān agnim upatiṣṭhate /
chandasi iti kim ? he goman /
he papivan /
vana upasaṅkhyānaṃ kartavyam /
yastvāyantaṃ vasunā prātaritvaḥ /
iṇaḥ prātaḥpūrvasya chandasi kvanip /
vibhāṣā bhavadbhagavadaghavatāmoccāvasya /
chandasi bhāṣāyāṃ ca bhavat bhagavat aghavat ity eteṣāṃ vibhāṣa ruḥ vaktavyaḥ, avaśabdasya ca okārādeśaḥ /
sāmānyena chandasi bhāṣāyāṃ ca+idaṃ vacanam /
bhavat - he bhoḥ, he bhavan /
bhagavat - he bhagoḥ, he bhagavan /
aghavan - he aghoḥ, he aghavan /
nipātanavijñānād siddham /
atha bho ity evam ādayo nipātā draṣṭavyāḥ /
asambuddhau api dvivacanabahuvacanayor api dr̥śyante /
bho devadattayajñadattau /
bho devadattayajñadattaviṣṇumitrāḥ /
tathā striyām api ca dr̥śyante, bho brāhmaṇi ityādi /
saṃhitādhikāra uttaratra upayujyate, yatra bhinnapadasthau nimittanimittinau naśchavyapraśān (*8,3.7) iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#938]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL