Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

naśchavyapraśān || PS_8,3.7 ||


_____START JKv_8,3.7:

bhavāṃścarati /
kecit tu paraśabdam eva anyārthaṃ varṇayanti /
anunāsikāt paraḥ anunāsikāt anyaḥ anusvāro bhavati /
yasmin pakṣe 'nunāsiko na asti tatra anusvārāgamo bhavati /
sa tu kasya āgamo bhavati ? roḥ pūrvasya+eva+iti vartate, vyākhyānād ādeśo na bhavati //
samaḥ suṭi (*8,3.5) /
ruḥ vartate /
samaḥ ity etasya ruḥ bhavati suṭi parataḥ saṃhitāyāṃ viṣaye /
sam̐skartā /
sam̐skartum /
sam̐skartavyam /
saṃsskartā /
saṃsskartum /
saṃsskartavyam /
atra rorvisarjanīye kr̥te śari (*8,3.66) iti pakṣe visarjanīya eva prāpnoti /
vyavasthitavibhāṣā draṣṭavyā /
tena atra nityaṃ sakāra eva bhavati /
asminneva sūtre sakārādeśo nirdiśyate, samaḥ suṭi iti dvisakārako nirdeśaḥ /

[#939]

samaḥ iti kim ? upaskartā /
suṭi iti kim ? saṃkr̥tiḥ /
kaścidāha - saṃpuṃkānāṃ so vaktavyaḥ /
ruvidhau hy aniṣṭaprasaṅgaḥ, saṃsskartā, puṃsskāmā, kāṃsskān iti //
pumaḥ khayyampare (*8,3.6) /
pum ity etasya ruḥ bhavati ampare khayi parataḥ /
pum̐skāmā, puṃskāmā /
pum̐sputraḥ, puṃsputraḥ /
pum̐sphalam puṃsphalam /
pum̐ścalī, puṃścalī /
puṃskāmā ity atra visarjanīyasya kupvoḥ ẖkaḫpau ca (*8,3.37) iti prāpnoti /
tasmād atra sakāra ebādeśo vaktavyaḥ /
dvisakārakanirdeśapakṣe tu pūrvasmād eva sūtrāt saḥ ity anuvartate /
rutvam tu anuvartamānam api nātrābhisambadhyate, sambandhānuvr̥ttistasya iti /
khayi iti kim ? puṃdāsaḥ /
puṃgavaḥ /
ampare iti kim ? puṃkṣīram /
puṃkṣuram /
paragrahaṇaṃ kim ? pumākhyāḥ /
pumācāraḥ //
naś chavy apraśān (*8,3.7) /
ampare iti vartate /
nakārāntasya padasya praśānvarjitasya ruḥ bhavati ampare chavi parataḥ /
bhavām̐śchādayati, bhavāṃśchādayati /
bhavāṃścinoti, bhavāṃścinoti /
bhavāṃṣṭīkate, bhavāṃṣṭīkate /
bhavām̐starati, bhavāṃstarati /
chavi iti kim ? bhavān karoti /
apraśān iti kim ? praśān chāvyati /
praśān cinoti /
ampare ity eva, bhavāntsarukaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL