Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
naschavyaprasan
Previous
-
Next
Click here to hide the links to concordance
naśchavyapraśān
||
PS
_
8
,
3
.
7
||
_____
START
JKv
_
8
,
3
.
7
:
bhavāṃścarati
/
kecit
tu
paraśabdam
eva
anyārthaṃ
varṇayanti
/
anunāsikāt
paraḥ
anunāsikāt
anyaḥ
anusvāro
bhavati
/
yasmin
pakṣe
'
nunāsiko
na
asti
tatra
anusvārāgamo
bhavati
/
sa
tu
kasya
āgamo
bhavati
?
roḥ
pūrvasya
+
eva
+
iti
vartate
,
vyākhyānād
ādeśo
na
bhavati
//
samaḥ
suṭi
(*
8
,
3
.
5
) /
ruḥ
vartate
/
samaḥ
ity
etasya
ruḥ
bhavati
suṭi
parataḥ
saṃhitāyāṃ
viṣaye
/
sam̐skartā
/
sam̐skartum
/
sam̐skartavyam
/
saṃsskartā
/
saṃsskartum
/
saṃsskartavyam
/
atra
rorvisarjanīye
kr̥te
vā
śari
(*
8
,
3
.
66
)
iti
pakṣe
visarjanīya
eva
prāpnoti
/
vyavasthitavibhāṣā
draṣṭavyā
/
tena
atra
nityaṃ
sakāra
eva
bhavati
/
asminneva
sūtre
sakārādeśo
vā
nirdiśyate
,
samaḥ
suṭi
iti
dvisakārako
nirdeśaḥ
/
[#
939
]
samaḥ
iti
kim
?
upaskartā
/
suṭi
iti
kim
?
saṃkr̥tiḥ
/
kaścidāha
-
saṃpuṃkānāṃ
so
vaktavyaḥ
/
ruvidhau
hy
aniṣṭaprasaṅgaḥ
,
saṃsskartā
,
puṃsskāmā
,
kāṃsskān
iti
//
pumaḥ
khayyampare
(*
8
,
3
.
6
) /
pum
ity
etasya
ruḥ
bhavati
ampare
khayi
parataḥ
/
pum̐skāmā
,
puṃskāmā
/
pum̐sputraḥ
,
puṃsputraḥ
/
pum̐sphalam
puṃsphalam
/
pum̐ścalī
,
puṃścalī
/
puṃskāmā
ity
atra
visarjanīyasya
kupvoḥ
ẖkaḫpau
ca
(*
8
,
3
.
37
)
iti
prāpnoti
/
tasmād
atra
sakāra
ebādeśo
vaktavyaḥ
/
dvisakārakanirdeśapakṣe
tu
pūrvasmād
eva
sūtrāt
saḥ
ity
anuvartate
/
rutvam
tu
anuvartamānam
api
nātrābhisambadhyate
,
sambandhānuvr̥ttistasya
iti
/
khayi
iti
kim
?
puṃdāsaḥ
/
puṃgavaḥ
/
ampare
iti
kim
?
puṃkṣīram
/
puṃkṣuram
/
paragrahaṇaṃ
kim
?
pumākhyāḥ
/
pumācāraḥ
//
naś
chavy
apraśān
(*
8
,
3
.
7
) /
ampare
iti
vartate
/
nakārāntasya
padasya
praśānvarjitasya
ruḥ
bhavati
ampare
chavi
parataḥ
/
bhavām̐śchādayati
,
bhavāṃśchādayati
/
bhavāṃścinoti
,
bhavāṃścinoti
/
bhavāṃṣṭīkate
,
bhavāṃṣṭīkate
/
bhavām̐starati
,
bhavāṃstarati
/
chavi
iti
kim
?
bhavān
karoti
/
apraśān
iti
kim
?
praśān
chāvyati
/
praśān
cinoti
/
ampare
ity
eva
,
bhavāntsarukaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL