Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
jaty-akhyayam ekasmin bahuvacanam anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
jāty
-
ākhyāyam
ekasmin
bahuvacanam
anyatarasyām
||
PS
_
1
,
2
.
58
||
_____
START
JKv
_
1
,
2
.
58
:
aśiṣyam
iti
nivr̥tam
/
jātir
nāma
ayam
eko
'
rthaḥ
/
tad
-
abhidhāne
ekavacanam
eva
prāptam
ata
idam
udyate
/
jāter
ākhyā
jāty
-
ākhyā
/
jāty
-
ākhyāyām
ekasminn
arthe
vahuvacanam
anyatarasyāṃ
bhavati
/
jāty
-
artho
bahuvad
bhavati
iti
yāvat
/
tena
tadviśeṣaṇānām
ajāti
-
śabdānām
api
sampannādīnāṃ
bahuvacanam
upapadyate
/
sampanno
yavaḥ
,
sampannā
yavāḥ
/
sampanno
vrīhiḥ
,
sampannā
vrīhayaḥ
/
pūrvavayā
brāhmaṇaḥ
pratyuttheyaḥ
,
pūrvavayaso
brāhmaṇāḥ
pratyuttheyāḥ
/
jāti
-
grahaṇaṃ
kim
?
devadattaḥ
/
yajñadattaḥ
/
ākhyāyām
iti
kim
?
kāśyapa
-
pratikr̥tiḥ
kāśyapaḥ
/
bhavatyayaṃ
jāti
-
śabdo
na
tvanena
jātir
ākhyāyate
/
kiṃ
tarhi
?
pratikr̥tiḥ
/
ekasmin
iti
kim
?
vrīhiyavau
/
saṅkhyāprayoge
pratiṣedho
vaktavyaḥ
/
eko
brīhiḥ
sampannaḥ
subhikṣaṃ
karoti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL