Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kān āmreite || PS_8,3.12 ||


_____START JKv_8,3.12:

kān ity etasya nakārsya ruḥ bhavati āmreḍite parataḥ /
kāṃskānāmantrayate /
kāṃskān bhojayati /
asya kaskadiṣu pāṭho draṣṭavyaḥ /
tena kupvoḥ ẖkaḫpau ca (*8,3.37) iti na bhavati /
samaḥ suṭi (*8,3.5) ity ato sakāro 'nuvartate, sa eva atra vidhīyate /
pūrveṣu yogeṣu sambandhāvr̥ttyā gatasya roḥ atra anabhisambandhaḥ /
āmreḍite iti kim ? kān kān paśyati /
eko 'tra kutsāyām //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL