Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
khar-avasanayor visarjaniyah
Previous
-
Next
Click here to hide the links to concordance
khar
-
avasānayor
visarjanīya
ḥ
||
PS
_
8
,
3
.
15
||
_____
START
JKv
_
8
,
3
.
15
:
raḥ
iti
vartate
/
rephāntasya
padasya
khari
parato
'
vasāne
ca
visarjanīyādeśo
bhavati
/
vr̥kṣaśchādayati
/
plakṣaśchādayati
/
vr̥kṣastarati
/
plakṣastarati
/
avasāne
-
vr̥kṣaḥ
/
plakṣaḥ
/
kharavasānayoḥ
iti
kim
?
agnir
nayati
/
vāyur
nayati
/
iha
nr̥kuṭyāṃ
bhavaḥ
nārkuṭaḥ
,
nr̥pater
apatyaṃ
nārpatyaḥ
iti
vr̥ddher
bahiraṅgalakṣaṇatvāt
tadāśrayasya
rephasya
asiddhaṃ
bahiraṅgam
iti
asiddhatvād
visarjanīyo
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL