Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
bho-bhago-agho-apurvasya yo 'si
Previous
-
Next
Click here to hide the links to concordance
bho
-
bhago
-
agho
-
apūrvasya
yo
'
śi
||
PS
_
8
,
3
.
17
||
_____
START
JKv
_
8
,
3
.
17
:
bhor
bhagor
aghor
ity
evaṃ
pūrvasya
avarṇapūrvasya
ca
roḥ
rephasya
yakārādeśo
bhavati
aśi
parataḥ
/
bho
atra
/
bhago
atra
/
agho
atra
/
abho
dadāti
/
bhago
dadāti
/
agho
dadāti
/
apūrvasya
-
ka
āste
,
kayāste
/
brāhmaṇā
dadati
/
puruṣā
dadati
/
bhobhagoaghoapūrvasya
iti
kim
?
agniratra
/
vāyuratra
/
aśgrahaṇaṃ
kim
?
vr̥kṣaḥ
/
plakṣaḥ
/
na
+
etad
asti
,
saṃhitāyām
ity
anuvartate
/
tarhi
aśgrahaṇam
uttarārtham
/
hali
sarveṣām
(*
8
,
3
.
22
)
ity
ayaṃ
lopaḥ
aśi
hali
yathā
syāt
,
iha
mā
bhūt
,
vr̥kṣaṃ
vr̥ścati
iti
vr̥kṣavr̥ṭ
,
tamācaṣṭe
yaḥ
sa
vr̥kṣavayati
,
vr̥kṣavayater
apratyayaḥ
vr̥kṣav
karoti
/
atha
tatra
+
eva
aśgrahaṇaṃ
kasmān
na
kr̥tam
?
uttarārtham
,
mo
'
nusvāraḥ
(*
8
,
3
.
23
)
iti
halmātre
yathā
syāt
/
vyor
laghupratyatnataraḥ
śākaṭāyanasya
(*
8
,
3
.
18
),
lopaḥ
śākalyasya
(*
8
,
3
.
19
)
ity
etac
ca
vr̥kṣav
karoti
ity
atra
mā
bhūt
ity
aśgrahaṇam
/
roḥ
ity
eva
,
prātaratra
/
punaratra
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL