Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bho-bhago-agho-apūrvasya yo 'śi || PS_8,3.17 ||


_____START JKv_8,3.17:

bhor bhagor aghor ity evaṃ pūrvasya avarṇapūrvasya ca roḥ rephasya yakārādeśo bhavati aśi parataḥ /
bho atra /
bhago atra /
agho atra /
abho dadāti /
bhago dadāti /
agho dadāti /
apūrvasya - ka āste, kayāste /
brāhmaṇā dadati /
puruṣā dadati /
bhobhagoaghoapūrvasya iti kim ? agniratra /
vāyuratra /
aśgrahaṇaṃ kim ? vr̥kṣaḥ /
plakṣaḥ /
na+etad asti, saṃhitāyām ity anuvartate /
tarhi aśgrahaṇam uttarārtham /
hali sarveṣām (*8,3.22) ity ayaṃ lopaḥ aśi hali yathā syāt, iha bhūt, vr̥kṣaṃ vr̥ścati iti vr̥kṣavr̥ṭ, tamācaṣṭe yaḥ sa vr̥kṣavayati, vr̥kṣavayater apratyayaḥ vr̥kṣav karoti /
atha tatra+eva aśgrahaṇaṃ kasmān na kr̥tam ? uttarārtham, mo 'nusvāraḥ (*8,3.23) iti halmātre yathā syāt /
vyor laghupratyatnataraḥ śākaṭāyanasya (*8,3.18), lopaḥ śākalyasya (*8,3.19) ity etac ca vr̥kṣav karoti ity atra bhūt ity aśgrahaṇam /
roḥ ity eva, prātaratra /
punaratra //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL