Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kupvo kapau ca || PS_8,3.37 ||


_____START JKv_8,3.37:

kavargapavargayoḥ parato visarjanīyasya yathāsaṅkhyam ẖkaḫpa ity etāv ādeśau bhavataḥ, cakārād visarjanīyaś ca /
vr̥kṣaẖ karoti, vr̥kṣaḥ karoti /
vr̥kṣaẖ khanati, vr̥kṣaḥ khanati /
vr̥kṣaḫ pacati, vr̥kṣaḥ pacati /
vr̥kṣaḫ phalati, vr̥kṣaḥ phalati /
kapau uccāraṇārthau /
jihvāmūlīyopadhmānīyau etāv ādeśau /
visarjanīyasya saḥ (*8,3.34) ity etasminnāprāpte idam ārabhyate iti etasya bādhakam, śarpare visarjanīyaḥ (*8,3.35) ity etat tu na bādhyate, vāsaḥ kṣaumam, adbhiḥ psātam /
pūrvatrāsiddhe nāsti vipratiṣedho 'bhāvād uttarasya iti śarpare visarjanīyaḥ (*8,3.35) ity etad eva bhavati /
kecit tu etad arthaṃ yogavibhāgaṃ kurvanti /
kupvoḥ śarparayoḥ visarjanīyasya visarjanīyaḥ ādeśo bhavati, kimartham idam, ẖkaḫpau ca iti vakṣyati, tadvādhanārtham iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#946]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL