Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
so 'padadau
Previous
-
Next
Click here to hide the links to concordance
so
'
padādau
||
PS
_
8
,
3
.
38
||
_____
START
JKv
_
8
,
3
.
38
:
sakāra
ādeśaḥ
bhavati
visarjanīyasya
kupvoḥ
apadādyoḥ
parataḥ
pāśakalpakakāmyeṣu
/
yāpye
pāśap
(*
5
,
3
.
57
) -
payaspāśam
/
īṣadasamāptau
kalpap
-
payaskalpam
/
yaśaskalpam
/
prāgivāt
kaḥ
(*
5
,
3
.
70
) -
payaskam
/
yaśaskam
/
kāmyac
-
payaskāmyati
/
yaśaskāmyati
/
apadādau
iti
kim
?
payaẖ
kāmayate
/
payaḫ
pibati
/
so
'
padādāvityanavyayasya
+
iti
vaktavyam
/
iha
mā
bhūt
,
prātaḥ
kalpam
,
punaḥ
kalpam
iti
/
roḥ
kāmye
niyamārtham
/
ror
eva
kāmye
na
anyasya
iti
niyamārthaṃ
vaktavyam
/
payaskāmyati
/
yaśaskāmyati
/
iha
ma
bhūt
,
gīḥ
kāmyati
/
dhūḥ
kāmyati
/
upadhmānīyasya
kavarge
parataḥ
sakārādeśo
bhavati
iti
vaktavyam
/
kiṃ
prayojanam
?
ubjirupadhmānīyopadhaḥ
paṭhyate
iti
darśane
abhyudgaḥ
,
samudagaḥ
iti
yathā
syāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL