Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

id-ud-upadhasya ca apratyayasya || PS_8,3.41 ||


_____START JKv_8,3.41:

ikāropadhasya ukāropadhasya ca apratyayasya visarjanīyasya ṣakāra ādeśo bhavati kupvoḥ parataḥ /
nirdurbahirāviścaturprādus /
nis - niṣkr̥tam /
niṣpītam /
dus - duṣkr̥tam /
duṣpītam /
vahis - bahiṣkr̥tam /
bahiṣpītam /
āvis - āviṣkr̥tam /
āviṣpītam /
catur - catuṣkr̥tam /
catuṣkapālam /
catuṣkalam /
catuṣkaṇṭakam /
prādus - prāduṣkr̥tam /
prāudṣpītam /
apratyayasya iti kim ? agniḥ karoti /
vāyuḥ karoti /
mātuḥ karoti, pituḥ karoti, atra rāt sasya (*8,2.24) iti sakāralope kr̥te rephasya yo visarjanīyaḥ, tasya apratyayavisarjanīyatvāt ṣatvaṃ prāpnoti ? kaskādiṣu tu mrātuṣputragrahaṇaṃ jñāpakam ekādeśanimittatvāt ṣatvapratiṣedhasya /
pummuhusoḥ pratiṣedho vaktavyaḥ /
puṃskāmā /
muhuẖ kāmā /
naiṣkulyam /
dauṣkulyam /
dauṣpuruṣyam /
ni3ṣkulam /
du3ṣkulam /
du3ṣpuruṣaḥ /
bahiraṅgalakṣaṇayor vr̥ddhiplutayor asiddhatvāt ṣatvaṃ pravartate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL