Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
id-ud-upadhasya ca apratyayasya
Previous
-
Next
Click here to hide the links to concordance
id
-
ud
-
upadhasya
ca
apratyayasya
||
PS
_
8
,
3
.
41
||
_____
START
JKv
_
8
,
3
.
41
:
ikāropadhasya
ukāropadhasya
ca
apratyayasya
visarjanīyasya
ṣakāra
ādeśo
bhavati
kupvoḥ
parataḥ
/
nirdurbahirāviścaturprādus
/
nis
-
niṣkr̥tam
/
niṣpītam
/
dus
-
duṣkr̥tam
/
duṣpītam
/
vahis
-
bahiṣkr̥tam
/
bahiṣpītam
/
āvis
-
āviṣkr̥tam
/
āviṣpītam
/
catur
-
catuṣkr̥tam
/
catuṣkapālam
/
catuṣkalam
/
catuṣkaṇṭakam
/
prādus
-
prāduṣkr̥tam
/
prāudṣpītam
/
apratyayasya
iti
kim
?
agniḥ
karoti
/
vāyuḥ
karoti
/
mātuḥ
karoti
,
pituḥ
karoti
,
atra
rāt
sasya
(*
8
,
2
.
24
)
iti
sakāralope
kr̥te
rephasya
yo
visarjanīyaḥ
,
tasya
apratyayavisarjanīyatvāt
ṣatvaṃ
prāpnoti
?
kaskādiṣu
tu
mrātuṣputragrahaṇaṃ
jñāpakam
ekādeśanimittatvāt
ṣatvapratiṣedhasya
/
pummuhusoḥ
pratiṣedho
vaktavyaḥ
/
puṃskāmā
/
muhuẖ
kāmā
/
naiṣkulyam
/
dauṣkulyam
/
dauṣpuruṣyam
/
ni3ṣkulam
/
du3ṣkulam
/
du3ṣpuruṣaḥ
/
bahiraṅgalakṣaṇayor
vr̥ddhiplutayor
asiddhatvāt
ṣatvaṃ
pravartate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL