Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dvis-triś-catur iti kr̥tvo 'rthe || PS_8,3.43 ||


_____START JKv_8,3.43:

ṣaḥ iti sambadhyate /
dvis tris catur ity eteṣāṃ kr̥tvo 'rthe vartamanānāṃ visarjanīyasya ṣakāra ādeśo bhavati anyatarasyāṃ kupvoḥ parataḥ /
dviṣkaroti, dviḥ karoti /
triṣkaroti, triḥ karoti /
catuṣkaroti, catuḥ karoti /
dviṣpacati, dviḥ pacati /
triṣpacati, triḥ pacati /
catuspacati, catuḥ pacati /
kr̥tvo 'rthe iti kim ? catuskapālam /
catuskaṇṭakam /
pūrveṇa nityaṃ ṣatvaṃ bhavati /
idudupadhasya ity etasya anuvr̥ttau satyāṃ krtvo 'rthaviṣayeṇa ca padena visarjanīye viśeṣyamāṇe dvistriścatur iti śakyamakartum /
krtvasujarthe ṣatvaṃ bravīti kasmāccatuskapāle /
ṣatvaṃ vibhāṣayā bhūnnanu siddhaṃ tatra pūrveṇa //
siddhe hy ayaṃ vidhatte caturaḥ satvaṃ yadāpi kr̥tvo 'rthe /
pulte kr̥tvo 'rthīye rephasya visarjanīyo hi //


[#948]

evaṃ sati tvidānīṃ dvistriścatur ity anena kiṃ kāryam /

[#947]

anyo hi nedudupadhaḥ kr̥tvo 'rthaḥ kaścid apy asti //
akriyamāṇe grahaṇe visarjanīyas tadā viśeṣyeta /
caturo na sidhyati tadā rephasya visarjanīyo hi //
tasmiṃs tu kriyamāṇe yuktaṃ caturo viśeṣaṇaṃ bhavati /
prakr̥taṃ padaṃ tadantaṃ tasya api viśeṣaṇaṃ nyāyyam //
evaṃ tu kriyamāṇe dvistriścaturgrahaṇe catuḥśabdasya kr̥tvo 'rthe 'pi vartamanasya pūrveṇa+eva nityaṃ ṣatvaṃ syāt /
pūrvatra siddhe na asti vipratiṣedho 'bhāvād uttarasya //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#948]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL