Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
dvis-tris-catur iti krrtvo 'rthe
Previous
-
Next
Click here to hide the links to concordance
dvis
-
triś
-
catur
iti
kr
̥
tvo '
rthe
||
PS
_
8
,
3
.
43
||
_____
START
JKv
_
8
,
3
.
43
:
ṣaḥ
iti
sambadhyate
/
dvis
tris
catur
ity
eteṣāṃ
kr̥tvo
'
rthe
vartamanānāṃ
visarjanīyasya
ṣakāra
ādeśo
bhavati
anyatarasyāṃ
kupvoḥ
parataḥ
/
dviṣkaroti
,
dviḥ
karoti
/
triṣkaroti
,
triḥ
karoti
/
catuṣkaroti
,
catuḥ
karoti
/
dviṣpacati
,
dviḥ
pacati
/
triṣpacati
,
triḥ
pacati
/
catuspacati
,
catuḥ
pacati
/
kr̥tvo
'
rthe
iti
kim
?
catuskapālam
/
catuskaṇṭakam
/
pūrveṇa
nityaṃ
ṣatvaṃ
bhavati
/
idudupadhasya
ity
etasya
anuvr̥ttau
satyāṃ
krtvo
'
rthaviṣayeṇa
ca
padena
visarjanīye
viśeṣyamāṇe
dvistriścatur
iti
śakyamakartum
/
krtvasujarthe
ṣatvaṃ
bravīti
kasmāccatuskapāle
mā
/
ṣatvaṃ
vibhāṣayā
bhūnnanu
siddhaṃ
tatra
pūrveṇa
//
siddhe
hy
ayaṃ
vidhatte
caturaḥ
satvaṃ
yadāpi
kr̥tvo
'
rthe
/
pulte
kr̥tvo
'
rthīye
rephasya
visarjanīyo
hi
//
[#
948
]
evaṃ
sati
tvidānīṃ
dvistriścatur
ity
anena
kiṃ
kāryam
/
[#
947
]
anyo
hi
nedudupadhaḥ
kr̥tvo
'
rthaḥ
kaścid
apy
asti
//
akriyamāṇe
grahaṇe
visarjanīyas
tadā
viśeṣyeta
/
caturo
na
sidhyati
tadā
rephasya
visarjanīyo
hi
//
tasmiṃs
tu
kriyamāṇe
yuktaṃ
caturo
viśeṣaṇaṃ
bhavati
/
prakr̥taṃ
padaṃ
tadantaṃ
tasya
api
viśeṣaṇaṃ
nyāyyam
//
evaṃ
tu
kriyamāṇe
dvistriścaturgrahaṇe
catuḥśabdasya
kr̥tvo
'
rthe
'
pi
vartamanasya
pūrveṇa
+
eva
nityaṃ
ṣatvaṃ
syāt
/
pūrvatra
siddhe
na
asti
vipratiṣedho
'
bhāvād
uttarasya
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
948
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL