Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ata kr̥-kami-kasa-kumbha-pātra-kuśā-karīv anavyayasya || PS_8,3.46 ||


_____START JKv_8,3.46:
akārād uttarasya anavyayavisarjanīyasya samāse anuttarapadasthasya nityaṃ sakārādeśo bhavati kr̥ kami kaṃsa kumbha pātra kuśā karṇī ity eteṣu parataḥ /
kr̥ - ayaskāraḥ /
payaskāraḥ /
kami - ayaskāmaḥ /
payaskāmaḥ /
kaṃsa - ayaskaṃsaḥ /
payaskaṃsaḥ /
kumbha - ayaskumbhaḥ /
payaskumbhaḥ /
ayaskumbhī, payaskumbhī ity atra api bhavati, prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti /
pātra - ayaspātram /
payaspātram /
ayapātrī payaspātrī /
kuśā - ayaskuśā /
payakuśā /
karṇī - ayaskarṇī /
apayskarṇī /
śunaskarṇaḥ ity ayaṃ tu kaskādiṣu draṣṭavyaḥ /
ataḥ iti kim ? goḥkāraḥ /
dhūḥkāraḥ /
taparakaraṇaṃ kim ? bhāḥkaraṇam /
bhāskaraḥ ity ayaṃ tu kaskādiṣu draṣtavyaḥ /
anavyayasya iti kim ? śvaḥkāraḥ /
punaḥkāraḥ /
samāse ity eva, yaśaḥ karoti /
payaḥ karoti /
yaśaḥ kāmayate /
anuttarapadasthasya ity eva, paramapayaḥkāraḥ /
paramapayaḥkāmaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL