Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kaskādiu ca || PS_8,3.48 ||


_____START JKv_8,3.48:

kaska ity evam ādisu ca visarjanīyasya sakāraḥ yathāyogamādeśo bhavati kupvoḥ parataḥ /
kaskaḥ /
kautaskutaḥ /
kuta āgataḥ ityaṇ /
bhrātuṣputraḥ /
śunaskarṇaḥ /
sadyaskālaḥ /
sadyaskrīḥ /
krīṇāter ayaṃ sampadāditvāt kvip pratyayaḥ, tatra bhavaḥ kratuḥ sādyaskraḥ /
kāṃskān, kānāmreḍite (*8,3.12) iti rutvamatra sarpiṣkuṇḍikā, dhanuṣkapālam, varhiṣpūlam, yajuṣpātram ity eṣāṃ pāṭhaḥ uttarapadasthasya api ṣatvaṃ yathā syād iti /
paramasrpiḥphalam ity evam ādi pratyudāharaṇāt iti pārāyaṇikā āhuḥ /
bhāṣye vr̥ttau ca nityaṃ samāse 'nuttarapadasthasya (*8,3.45) ity atra praramasarpiḥkuṇdikā ity etad eva pratyudāharaṇam /
ayaskāṇḍaḥ /
medaspiṇḍaḥ /
avihitalakṣaṇa upacāraḥ kaskādiṣu draṣṭavyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#950]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL