Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
kaskadisu ca
Previous
-
Next
Click here to hide the links to concordance
kaskādi
ṣ
u
ca
||
PS
_
8
,
3
.
48
||
_____
START
JKv
_
8
,
3
.
48
:
kaska
ity
evam
ādisu
ca
visarjanīyasya
sakāraḥ
vā
yathāyogamādeśo
bhavati
kupvoḥ
parataḥ
/
kaskaḥ
/
kautaskutaḥ
/
kuta
āgataḥ
ityaṇ
/
bhrātuṣputraḥ
/
śunaskarṇaḥ
/
sadyaskālaḥ
/
sadyaskrīḥ
/
krīṇāter
ayaṃ
sampadāditvāt
kvip
pratyayaḥ
,
tatra
bhavaḥ
kratuḥ
sādyaskraḥ
/
kāṃskān
,
kānāmreḍite
(*
8
,
3
.
12
)
iti
rutvamatra
sarpiṣkuṇḍikā
,
dhanuṣkapālam
,
varhiṣpūlam
,
yajuṣpātram
ity
eṣāṃ
pāṭhaḥ
uttarapadasthasya
api
ṣatvaṃ
yathā
syād
iti
/
paramasrpiḥphalam
ity
evam
ādi
pratyudāharaṇāt
iti
pārāyaṇikā
āhuḥ
/
bhāṣye
vr̥ttau
ca
nityaṃ
samāse
'
nuttarapadasthasya
(*
8
,
3
.
45
)
ity
atra
praramasarpiḥkuṇdikā
ity
etad
eva
pratyudāharaṇam
/
ayaskāṇḍaḥ
/
medaspiṇḍaḥ
/
avihitalakṣaṇa
upacāraḥ
kaskādiṣu
draṣṭavyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
950
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL