Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
adesapratyayayoh
Previous
-
Next
Click here to hide the links to concordance
ādeśapratyayayo
ḥ
||
PS
_
8
,
3
.
59
||
_____
START
JKv
_
8
,
3
.
59
:
mūrdhanyaḥ
iti
vartate
,
sa
iti
ca
/
ādeśapratyayayoḥ
iti
ṣaṣṭhī
bhedena
sambadhyate
/
ādeśo
yaḥ
sakāraḥ
,
pratyayasya
ca
yaḥ
sakāraḥ
iṇkor
uttaraḥ
tasya
mūrdhanyo
bhavati
ādeśaḥ
/
ādeśasya
tāvat
-
siṣeva
/
suṣvāpa
/
pratyayasya
-
agniṣu
/
vāyuṣu
/
kartr̥ṣu
/
hartr̥ṣu
/
indro
mā
vakṣat
,
sa
devān
yakṣat
iti
vyapadeśivadbhāvāt
pratyayasya
iti
ṣatvaṃ
bhavati
/
yajater
vahateś
ca
pañcamalakāre
parasmaipadaprathamaikavacane
ikāralopaḥ
,
leṭo
'
ḍaṭau
(*
3
,
4
.
94
)
iti
aṭ
,
sibbahulaṃ
leṭi
(*
3
,
1
.
34
)
iti
sip
,
tataḥ
siddhaṃ
yakṣat
,
vakṣat
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL