Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śāsi-vasi-ghasīnā ca || PS_8,3.60 ||


_____START JKv_8,3.60:

śāsi vasi ghasi ity eteṣāṃ ca iṇkoḥ uttarasya yakārasya mūrdhanyo bhavati /
anvaśiṣat, anvaśiṣatām, anvaśiṣan /
śiṣṭaḥ /
śiṣṭavān /
vasi - uṣitaḥ /
uṣitavān /
uṣitvā /
ghasi - jakṣatuḥ /
jakṣuḥ /
ghasibhasorhali ca (*6,4.100) iti upadhālopaḥ /
akṣan pitaro 'mīmadanta pitaraḥ /
anādeśārthaṃ vacanam /
ghasir yady apy ādeśaḥ, sakārastvādeśo na bhavati /
iṇdoḥ ity eva, śāsti /
vasati /
jaghāsa //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL