Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
stauti-nyor eva sany abhyasat
Previous
-
Next
Click here to hide the links to concordance
stauti
-
ṇ
yor
eva
ṣ
a
ṇ
y
abhyāsāt
||
PS
_
8
,
3
.
61
||
_____
START
JKv
_
8
,
3
.
61
:
stauteḥ
ṇyantānāṃ
ca
ṣabhūte
sani
parataḥ
abhyāsāt
iṇaḥ
uttarasya
ādeśasakārasya
mūrdhanyādeśo
bhavati
/
tuṣṭūṣati
/
ṇyantānām
-
siṣevayiṣati
/
siṣañjayiṣati
/
suṣvāpayiṣati
/
siddhe
satyārambho
niyamārthaḥ
,
stautiṇyoḥ
eva
ṣaṇi
abhyāsād
yathā
syāt
,
anyasya
mā
bhūt
/
sisikṣati
/
susūṣati
/
evakārakaraṇamiṣtato
'
vadhāraṇārtham
/
stautiṇyoḥ
ṣaṇi
eva
iti
hi
vijñāyamāne
tuṣṭāva
ity
atra
na
syāt
,
iha
ca
syād
eva
sisikṣati
iti
/
ṣaṇi
iti
kim
?
anyatra
niyamo
mā
bhūt
,
siṣeca
/
ko
vinate
'
nurodhaḥ
?
avinate
niyamo
mā
bhūt
,
suṣupsati
/
tiṣṭhāsati
/
kaḥ
sānubandhe
'
nurodhaḥ
?
ṣaśabdamātre
niyamo
mā
bhūt
,
suṣupiṣa
indram
/
abhyāsāt
iti
kim
?
abhyāsāt
yā
prāptiḥ
tasyā
niyamo
yathā
syāt
,
dhātoḥ
yā
prāptis
tasyā
niyamo
mā
bhūt
,
pratīṣiṣati
/
adhīṣiṣati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
953
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL