Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
svadisv abhyasena ca abhyasasya
Previous
-
Next
Click here to hide the links to concordance
svādi
ṣ
v
abhyāsena
ca
abhyāsasya
||
PS
_
8
,
3
.
64
||
_____
START
JKv
_
8
,
3
.
64
:
prāk
sitāt
iti
vartate
/
upasargāt
sunoti
ity
atra
sthāsenayasedha
iti
sthādayaḥ
,
tesu
sthādiṣu
prāk
sitasaṃśabdanāt
abhyāsena
vyavāye
mūrdhanyo
bhavati
,
abhyāsasakārasya
ca
bhavati
ity
evaṃ
veditavyam
/
abhyāsena
vyavāye
aṣopadeśārthaṃ
ca
abhiṣiṣeṇayiṣati
,
pariṣiṣeṇayiṣati
/
avarṇāntābhyāsārthaṃ
ca
abhitaṣṭau
,
paritaṣṭau
/
ṣaṇi
pratiṣedhārthaṃ
ca
abhiṣiṣikṣati
,
pariṣiṣikṣati
/
abhyāsasya
iti
vacanam
niyamārtham
,
sthādiṣu
eva
abhyāsasakārasy
mūrdhanyo
bhavati
,
na
anyatra
/
abhisusūṣati
/
abhisiṣāsati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL