Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
upasargat sunoti-suvati-syati-stauti-stobhati-stha-senaya-sedha-sica-sañja-svañjam
Previous
-
Next
Click here to hide the links to concordance
upasargāt
sunoti
-
suvati
-
syati
-
stauti
-
stobhati
-
sthā
-
senaya
-
sedha
-
sica
-
sañja
-
svañjām
||
PS
_
8
,
3
.
65
||
_____
START
JKv
_
8
,
3
.
65
:
mūrdhanya
iti
vartate
,
saḥ
iti
ca
/
upasargasthān
nimittāt
uttarasya
sunoti
suvati
syati
stauti
stobhati
sthā
senaya
sedha
sica
sañja
svañja
ity
eteṣāṃ
sakārasya
mūrdhanyādeśo
bhavati
/
sunoti
-
abhiṣuṇoti
/
pariṣuṇoti
/
abhyaṣuṇot
/
paryaṣuṇot
/
suvati
-
abhiṣuvati
/
pariṣuvati
/
abhyaṣuvat
/
paryaṣuvat
/
syati
-
abhiṣyati
/
pariṣyati
/
abhyaṣyat
/
paryaṣyat
/
stauti
-
tabhiṣṭauti
/
pariṣṭauti
/
abhyaṣtaut
/
paryaṣṭaut
/
stobhati
-
abhiṣṭobhate
/
pariṣtobhate
/
abhyaṣṭobhata
/
paryaṣṭobhata
/
sthā
-
abhiṣṭhāsyati
/
pariṣṭhāsyati
/
abhyaṣṭāt
/
paryaṣṭhāt
/
abhitaṣṭau
/
paritaṣṭhau
/
senaya
-
abhiṣeṇayati
/
pariṣeṇayati
/
abhyaṣeṇayat
/
paryaṣeṇayat
/
abhiṣiṣeṇayiṣati
/
[#
954
]
pariṣiṣeṇayiṣati
/
sedha
-
abhiṣedhati
/
priṣedhati
/
abhyaṣedhat
/
paryaṣedhat
/
sica
-
abhiṣiñcati
/
pariṣiñcati
/
abhyaṣiñcat
/
paryaṣiñcat
/
abhiṣiṣikṣati
/
pariṣiṣikṣati
/
sañja
-
abhiṣajati
/
pariṣajati
/
abhyaṣajat
/
paryaṣajat
/
abhiṣiṣaṅkṣati
/
priraṅkṣati
/
svañja
-
abhiṣvajate
/
pariṣvajate
/
abhyaṣvajata
/
paryaṣvajata
/
abhiṣiṣvaṅkṣate
/
pariṣiṣvaṅkṣate
/
sedha
iti
śabvikaraṇanirdeśaḥ
sidhyatinivr̥ttyarthaḥ
/
upasargāt
iti
kim
?
dadhi
siñcati
/
madhu
siñcati
/
nirgatāḥ
secakā
usmasad
deśāt
niḥsecako
deśaḥ
iti
nāyaṃ
siceḥ
upsargaḥ
/
abhisāvakoyati
ity
atra
api
na
sunotiṃ
prati
kiryāyogaḥ
,
kiṃ
tarhi
?
sāvakīyaṃ
prati
/
abhiṣāvayati
ity
atra
tu
sunotimeva
prati
kriyāyogaḥ
,
na
sāvaryatiṃ
prati
iti
ṣatvaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL