Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

parinivibhya seva-sita-saya-sivu-saha-su-stu-svañjām || PS_8,3.70 ||


_____START JKv_8,3.70:

pari ni vi ity etebhyāḥ upasargebhyaḥ uttareṣām seva sita saya sivu saha suṭ stu svañja ity eteṣām sakārasya mūrdhanya ādeśaḥ bhavati /
pariṣevate /
niṣevate /
viṣevate /
paryaṣevata /
nyaṣevata /
vyaṣevata /
pariṣiṣeviṣate /
niṣiṣeviṣate /
viṣiṣeviṣate /
sita - pariṣitaḥ /
niṣitaḥ /
viṣitaḥ /
saya - pariṣayaḥ /
niṣayaḥ /
viṣayaḥ /
siv - pariṣīvyati /
niṣīvyati /
viṣīvyati /
paryaṣīvyat /
nyaṣīvyat /
vyaṣīvyat /
paryasīvyat /
nyasīvyat /
vyasīvyat /
saha - pariṣahate /
niṣahate /
viṣahate /
paryaṣahata /
nyaṣahata /
vyaṣahata /
paryasahata /
nyasahata /
vyasahata /
suṭ - pariṣkaroti /
paryaṣkarot /
paryaskarot /
stu - pariṣṭauti /
niṣṭauti /
viṣṭauti /
paryaṣṭaut /
nyaṣṭaut /
vyaṣṭaut /
paryastaut /
nyastaut /
vyastaut /
svañja - daṃśasañjasvañjām iti nalopaḥ /
pariṣvajate /
niṣvajate /
viṣvajate /
paryaṣvajata, paryasvajata /
pūrveṇa+eva siddhe stusvañjigrahaṇam uttarārtham, aḍvyavāye vibhāṣā yathā syāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL