Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
parinivibhyah seva-sita-saya-sivu-saha-sut-stu-svañjam
Previous
-
Next
Click here to hide the links to concordance
parinivibhya
ḥ
seva
-
sita
-
saya
-
sivu
-
saha
-
su
ṭ
-
stu
-
svañjām
||
PS
_
8
,
3
.
70
||
_____
START
JKv
_
8
,
3
.
70
:
pari
ni
vi
ity
etebhyāḥ
upasargebhyaḥ
uttareṣām
seva
sita
saya
sivu
saha
suṭ
stu
svañja
ity
eteṣām
sakārasya
mūrdhanya
ādeśaḥ
bhavati
/
pariṣevate
/
niṣevate
/
viṣevate
/
paryaṣevata
/
nyaṣevata
/
vyaṣevata
/
pariṣiṣeviṣate
/
niṣiṣeviṣate
/
viṣiṣeviṣate
/
sita
-
pariṣitaḥ
/
niṣitaḥ
/
viṣitaḥ
/
saya
-
pariṣayaḥ
/
niṣayaḥ
/
viṣayaḥ
/
siv
-
pariṣīvyati
/
niṣīvyati
/
viṣīvyati
/
paryaṣīvyat
/
nyaṣīvyat
/
vyaṣīvyat
/
paryasīvyat
/
nyasīvyat
/
vyasīvyat
/
saha
-
pariṣahate
/
niṣahate
/
viṣahate
/
paryaṣahata
/
nyaṣahata
/
vyaṣahata
/
paryasahata
/
nyasahata
/
vyasahata
/
suṭ
-
pariṣkaroti
/
paryaṣkarot
/
paryaskarot
/
stu
-
pariṣṭauti
/
niṣṭauti
/
viṣṭauti
/
paryaṣṭaut
/
nyaṣṭaut
/
vyaṣṭaut
/
paryastaut
/
nyastaut
/
vyastaut
/
svañja
-
daṃśasañjasvañjām
iti
nalopaḥ
/
pariṣvajate
/
niṣvajate
/
viṣvajate
/
paryaṣvajata
,
paryasvajata
/
pūrveṇa
+
eva
siddhe
stusvañjigrahaṇam
uttarārtham
,
aḍvyavāye
vibhāṣā
yathā
syāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL