Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
anu-vi-pary-abhi-nibhyah syandater apranisu
Previous
-
Next
Click here to hide the links to concordance
anu
-
vi
-
pary
-
abhi
-
nibhya
ḥ
syandater
aprā
ṇ
i
ṣ
u
||
PS
_
8
,
3
.
72
||
_____
START
JKv
_
8
,
3
.
72
:
anu
vi
pari
abhi
ni
ity
etebhyaḥ
uttarasya
syandateḥ
aprāṇiṣu
sakārasya
vā
mūrdhanyādeśo
bhavati
/
anuṣyandate
/
viṣyandate
/
pariṣyandate
/
abhiṣyandate
tailam
/
niṣyandate
/
anusyandate
/
visyandate
/
parisyandate
/
abhisyandate
/
nisyandate
/
aprāṇiṣu
iti
kim
/
anusyandate
matsya
udake
/
prāṇyaprāṇiviṣayasya
api
syandateḥ
ayam
vikalpo
bhavati
,
anuṣyandete
matsyodake
,
anusyandete
/
aprāṇiṣu
iti
paryudāso
'
yam
,
na
prasajyapratiṣedhaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
956
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL