Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anu-vi-pary-abhi-nibhya syandater aprāiu || PS_8,3.72 ||


_____START JKv_8,3.72:

anu vi pari abhi ni ity etebhyaḥ uttarasya syandateḥ aprāṇiṣu sakārasya mūrdhanyādeśo bhavati /
anuṣyandate /
viṣyandate /
pariṣyandate /
abhiṣyandate tailam /
niṣyandate /
anusyandate /
visyandate /
parisyandate /
abhisyandate /
nisyandate /
aprāṇiṣu iti kim /
anusyandate matsya udake /
prāṇyaprāṇiviṣayasya api syandateḥ ayam vikalpo bhavati, anuṣyandete matsyodake, anusyandete /
aprāṇiṣu iti paryudāso 'yam, na prasajyapratiṣedhaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#956]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL