Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
vibhasa+itah
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ā+
i
ṭ
a
ḥ
||
PS
_
8
,
3
.
79
||
_____
START
JKv
_
8
,
3
.
79
:
iṇaḥ
parasmāt
iṭa
uttareṣāṃ
ṣīdhvaṃluṅliṭāṃ
yo
dhakāraḥ
tasya
mūrdhanyādeśo
bhavati
vibhāṣā
/
laviṣīḍhvam
,
laviṣīdhvam
/
paviṣīḍhavam
,
paviṣīdhvam
/
luṅ
-
alaviḍhavam
,
alavidhvam
/
liṭ
-
luluviḍhve
,
luluvidhve
/
iṇaḥ
ity
eva
,
āsiṣīdhvam
/
atha
iha
kathaṃ
bhavitavyam
,
upadidīyidhve
?
kecidāhuḥ
,
iṇantād
aṅgād
uttarasya
iṭa
ānantaryaṃ
yuṭā
vyavahitam
iti
na
bhavitavyaṃ
ḍhatvena
iti
/
apareṣāṃ
darśanam
,
aṅgāt
iti
nivr̥ttam
,
iṇaḥ
ity
anuvartate
,
tataś
ca
yakārād
eva
inaḥ
paro
'
nantaraḥ
iṭ
iti
pakṣe
bhavitavyaṃ
mūrdhanyena
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL