Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vibhāā+ia || PS_8,3.79 ||


_____START JKv_8,3.79:

iṇaḥ parasmāt iṭa uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhavati vibhāṣā /
laviṣīḍhvam, laviṣīdhvam /
paviṣīḍhavam, paviṣīdhvam /
luṅ - alaviḍhavam, alavidhvam /
liṭ - luluviḍhve, luluvidhve /
iṇaḥ ity eva, āsiṣīdhvam /
atha iha kathaṃ bhavitavyam, upadidīyidhve ? kecidāhuḥ, iṇantād aṅgād uttarasya iṭa ānantaryaṃ yuṭā vyavahitam iti na bhavitavyaṃ ḍhatvena iti /
apareṣāṃ darśanam, aṅgāt iti nivr̥ttam, iṇaḥ ity anuvartate, tataś ca yakārād eva inaḥ paro 'nantaraḥ iṭ iti pakṣe bhavitavyaṃ mūrdhanyena iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL