Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
upasarga-pradurbhyam astir y-ac-parah
Previous
-
Next
Click here to hide the links to concordance
upasarga
-
prādurbhyām
astir
y
-
ac
-
para
ḥ
||
PS
_
8
,
3
.
87
||
_____
START
JKv
_
8
,
3
.
87
:
upasargasthān
nimittāt
prādusśabdāc
ca
+
uttarasya
yakāraparasya
acparasya
ca
astisakārasya
mūrdhanyo
bhavati
/
abhiṣanti
/
niṣanti
/
viṣanti
/
prāduḥṣanti
/
abhiṣyāt
/
niṣyāt
/
viṣyāt
/
prāḍuḥṣyāt
/
upasargāt
iti
kim
?
dadhi
syāt
/
madhu
syāt
/
asti
iti
kim
?
anusr̥tam
/
visr̥tam
/
atha
asatyapi
astigrahaṇe
sakāram
eva
prati
upasarga
āśrīyate
,
prāduḥśabdasya
ca
kr̥bhvastiṣv
eva
prayogaḥ
iti
anyatrāprasaṅgaḥ
?
tathāpi
etat
pratyudāhartavyam
,
anusūte
anusūḥ
,
anusvo
'
patyaṃ
ānuseyaḥ
/
śubhrāditvāḍ
ḍhak
(*
4
,
1
.
123
),
ḍhe
lopo
'
kadrvāḥ
(*
6
,
4
.
147
)
iti
uvarnalopaḥ
/
yacparaḥ
iti
kim
?
nistaḥ
/
vistaḥ
/
prādustaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL