Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
su-vi-nir-durbhyah supi-suti-samah
Previous
-
Next
Click here to hide the links to concordance
su
-
vi
-
nir
-
durbhya
ḥ
supi
-
sūti
-
samā
ḥ
||
PS
_
8
,
3
.
88
||
_____
START
JKv
_
8
,
3
.
88
:
su
vi
nir
dur
ity
etebhyaḥ
uttarasya
supi
sūti
sama
ity
eteṣāṃ
sakārasya
mūrdhanyādeśo
bhavati
/
supi
iti
svapiḥ
kr̥tasamprasāraṇo
gr̥hyate
/
suṣuptaḥ
/
viṣuptaḥ
/
niḥṣuptaḥ
/
duḥṣuptaḥ
/
sūti
iti
svarūpagrahaṇam
/
suṣūtiḥ
/
viṣūtiḥ
/
niḥṣūtiḥ
/
duḥṣūtiḥ
/
sama
-
suṣamam
/
viṣamam
/
niḥṣamam
/
duḥṣamam
/
supeḥ
ṣatvaṃ
svapermā
bhūd
visuṣvāpeti
kena
na
/
halādiśeṣānna
supiriṣṭaṃ
pūrvaṃ
prasāraṇam
//
sthādīnāṃ
niyamo
nātra
prāk
sitāduttaraḥ
supiḥ
/
anarthake
viṣuṣupuḥ
supibhūto
dvir
ucyate
//
pūrvatrāsiddhīyamadvirvacane
iti
kr̥te
ṣtve
tato
dvirvacanam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
959
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL