Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
susamadisu ca
Previous
-
Next
Click here to hide the links to concordance
su
ṣ
āmādi
ṣ
u
ca
||
PS
_
8
,
3
.
98
||
_____
START
JKv
_
8
,
3
.
98
:
suṣāmādiṣu
śabdeṣu
sakārasya
mūrdhanyādeśo
bhavati
/
śobhanaṃ
sāma
yasya
asau
suṣāmā
brāhmaṇaḥ
/
duṣṣāmā
/
niṣṣāmā
/
niṣṣedhaḥ
/
duṣṣedhaḥ
/
suśabdasya
karmapravacanīyasañjñākatvān
nirdurśabdayoś
ca
kriyāntaraviṣayatvād
anupasargatve
sati
pāṭho
'
yam
/
sedhater
gatau
(*
8
,
3
.
113
)
iti
vā
pratiṣedhabādhanārthaḥ
/
suṣandhiḥ
/
duṣṣandhiḥ
/
niṣṣandhiḥ
/
suṣṭhu
/
duṣṭhu
/
tiṣṭhater
uṇādiṣvetau
vyutpādyete
/
gauriṣakthaḥ
sañjñāyām
/
ṅyāpoḥ
sañjñāchandasor
bahulam
(*
6
,
3
.
63
)
iti
pūrvapadasya
hrasvatvam
/
pratiṣṇikā
/
pratiṣṇāśabdādayaṃ
kan
pratyayaḥ
/
jalāṣāham
/
nauṣecanam
/
dundubhiṣevaṇam
/
eti
sañjñāyāmagāt
/
ekāraparasya
sakārasya
mūrdhanyādeśaḥ
bhavati
iṇkor
uttarasya
agakārāt
parasya
sañjñāyāṃ
viṣaye
/
hariṣeṇaḥ
/
vāriṣeṇaḥ
/
jānuṣeṇī
/
eti
iti
kim
?
harisaktham
/
sañjñāyām
iti
kim
?
pr̥thvī
senā
yasya
sa
pr̥thuseno
rājā
/
agāt
iti
kim
?
viṣvakṣenaḥ
/
iṇdoḥ
ity
eva
,
sarvasenaḥ
/
nakṣatrād
vā
/
[#
961
]
nakṣatravācinaḥ
śabdād
uttarasya
sakārasya
vā
eti
sañjñāyām
agakārāt
mūrdhanyo
bhavati
/
rohiṇīṣeṇaḥ
,
rohiṇīsenaḥ
/
bharaṇīṣeṇaḥ
,
bharaṇīsenaḥ
/
agakārāt
ity
eva
,
śatabhiṣakṣenaḥ
/
avihitalakṣaṇo
mūrdhanyaḥ
suṣāmādiṣu
draṣṭavyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL