Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

suāmādiu ca || PS_8,3.98 ||

_____START JKv_8,3.98:

suṣāmādiṣu śabdeṣu sakārasya mūrdhanyādeśo bhavati /
śobhanaṃ sāma yasya asau suṣāmā brāhmaṇaḥ /
duṣṣāmā /
niṣṣāmā /
niṣṣedhaḥ /
duṣṣedhaḥ /
suśabdasya karmapravacanīyasañjñākatvān nirdurśabdayoś ca kriyāntaraviṣayatvād anupasargatve sati pāṭho 'yam /
sedhater gatau (*8,3.113) iti pratiṣedhabādhanārthaḥ /
suṣandhiḥ /
duṣṣandhiḥ /
niṣṣandhiḥ /
suṣṭhu /
duṣṭhu /
tiṣṭhater uṇādiṣvetau vyutpādyete /
gauriṣakthaḥ sañjñāyām /
ṅyāpoḥ sañjñāchandasor bahulam (*6,3.63) iti pūrvapadasya hrasvatvam /
pratiṣṇikā /
pratiṣṇāśabdādayaṃ kan pratyayaḥ /
jalāṣāham /
nauṣecanam /
dundubhiṣevaṇam /
eti sañjñāyāmagāt /
ekāraparasya sakārasya mūrdhanyādeśaḥ bhavati iṇkor uttarasya agakārāt parasya sañjñāyāṃ viṣaye /
hariṣeṇaḥ /
vāriṣeṇaḥ /
jānuṣeṇī /
eti iti kim ? harisaktham /
sañjñāyām iti kim ? pr̥thvī senā yasya sa pr̥thuseno rājā /
agāt iti kim ? viṣvakṣenaḥ /
iṇdoḥ ity eva, sarvasenaḥ /
nakṣatrād /

[#961]

nakṣatravācinaḥ śabdād uttarasya sakārasya eti sañjñāyām agakārāt mūrdhanyo bhavati /
rohiṇīṣeṇaḥ, rohiṇīsenaḥ /
bharaṇīṣeṇaḥ, bharaṇīsenaḥ /
agakārāt ity eva, śatabhiṣakṣenaḥ /
avihitalakṣaṇo mūrdhanyaḥ suṣāmādiṣu draṣṭavyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL