Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na rapara-sr̥pi-sr̥ji-spr̥śi-spr̥hi-savana-ādīnām || PS_8,3.108 ||


_____START JKv_8,3.108:

rephaparasya sakārasya sr̥pi sr̥ji spr̥śi spr̥hi savanādīnāṃ ca mūrdhanyo na bhavati /
rapara - visraṃsikāyāḥ kāṇḍābhyāṃ juhoti /
visrabdhaḥ kathayati /
spr̥pi - purā krūrasya visr̥paḥ sr̥ji - vāco visarjanāt /
spr̥śi - divispr̥śam /
spr̥hi- nispr̥haṃ kathayati /
savanādīnām - savane savane /
sūte sūte /
sāme sāme /
savanamukhe savanamukhe /
kiṃ syati kiṃsaṃkiṃsam /
anusavanamanusavanam /
gosaniṃ gosanim /
aśvasanimaśvasanim /
pūrvapadāt iti prāpte pratiṣedhaḥ /
aśvasanigrahaṇam aniṇo 'pi ṣatvam asti iti jñāpanārtham /
tena jalāṣāham, aśvaṣāham ity etat siddhaṃ bhavati /
kvacid evaṃ gaṇapāṭhaḥ - savane savane /
anusavane 'nusavane /
sañjñāyāṃ br̥haspatisavaḥ /
śakunisavanam /
some some /
sūte sūte /
saṃvatsare saṃvatsare /
kiṃsaṃkiṃsam /
bisaṃbisam /
musalaṃmusalam /
gosanimaśvasanim /
savanādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL