Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
na rapara-srrpi-srrji-sprrsi-sprrhi-savana-adinam
Previous
-
Next
Click here to hide the links to concordance
na
rapara
-
sr
̥
pi-
sr
̥
ji-
spr
̥
śi-
spr
̥
hi-
savana
-
ādīnām
||
PS
_
8
,
3
.
108
||
_____
START
JKv
_
8
,
3
.
108
:
rephaparasya
sakārasya
sr̥pi
sr̥ji
spr̥śi
spr̥hi
savanādīnāṃ
ca
mūrdhanyo
na
bhavati
/
rapara
-
visraṃsikāyāḥ
kāṇḍābhyāṃ
juhoti
/
visrabdhaḥ
kathayati
/
spr̥pi
-
purā
krūrasya
visr̥paḥ
sr̥ji
-
vāco
visarjanāt
/
spr̥śi
-
divispr̥śam
/
spr̥hi
-
nispr̥haṃ
kathayati
/
savanādīnām
-
savane
savane
/
sūte
sūte
/
sāme
sāme
/
savanamukhe
savanamukhe
/
kiṃ
syati
kiṃsaṃkiṃsam
/
anusavanamanusavanam
/
gosaniṃ
gosanim
/
aśvasanimaśvasanim
/
pūrvapadāt
iti
prāpte
pratiṣedhaḥ
/
aśvasanigrahaṇam
aniṇo
'
pi
ṣatvam
asti
iti
jñāpanārtham
/
tena
jalāṣāham
,
aśvaṣāham
ity
etat
siddhaṃ
bhavati
/
kvacid
evaṃ
gaṇapāṭhaḥ
-
savane
savane
/
anusavane
'
nusavane
/
sañjñāyāṃ
br̥haspatisavaḥ
/
śakunisavanam
/
some
some
/
sūte
sūte
/
saṃvatsare
saṃvatsare
/
kiṃsaṃkiṃsam
/
bisaṃbisam
/
musalaṃmusalam
/
gosanimaśvasanim
/
savanādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL