Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
stambhusivusaham cani
Previous
-
Next
Click here to hide the links to concordance
stambhusivusahā
ṃ
ca
ṅ
i
||
PS
_
8
,
3
.
114
||
_____
START
JKv
_
8
,
3
.
114
:
stambhu
sivu
saha
ity
eteṣāṃ
caṅi
parataḥ
sakārasya
mūrdhanyādeśo
na
bhavati
/
stanbheḥ
(*
8
,
3
.
77
)
iti
,
parinivibhyaḥ
iti
ca
prāptaḥ
mūrdhanyaḥ
pratiṣidhyate
/
stambhu
-
paryatastambhat
/
abhyatastambhat
/
sivu
-
paryasīṣivat
/
nyasīṣivat
/
saha
paryasīṣahat
/
vyasīṣahat
/
stambhusivusahāṃ
caṅyupasargād
iti
vaktavyam
/
upasargādyā
prāptiḥ
tasyāḥ
eva
pratiṣedho
yathā
syāt
,
abhyāsādyā
prāptiḥ
tasyā
mā
bhūt
iti
/
tathā
ca
+
eva
+
udāhr̥tam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL